Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga

Sutta 37

Aparihāniya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[39]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Catuhi bhikkhave dhammehi samannāgato bhikkhu abhabbo parihānāya Nibbānass'eva santike.|| ||

Katamehi catūhi?|| ||

Idha, bhikkhave, bhikkhu sīla-sampanno hoti,||
indriyesu gutta-dvāro hoti,||
bhojane mattaññu hoti,||
jāgariyaṃ anuyutto hoti.|| ||

2. Kathañ ca bhikkhave bhikkhu sīla-sampanno hoti?|| ||

Idha, bhikkhave, bhikkhu sīlavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati,||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||

Evaṃ kho bhikkhave bhikkhu sīla-sampanno hoti.|| ||

3. Kathañ ca bhikkhave bhikkhu indriyesu gutta-dvāro hoti?|| ||

Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī yatvādhi-karaṇame taṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati cakkhu'ndriyaṃ||
cakkhu'ndriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī yatvādhi-karaṇame taṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati sot'indriyaṃ||
sot'indriye saṃvaraṃ āpajjati.|| ||

Ghāṇena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti||
nānuvyañjananaggāhī yatvādhi-karaṇame taṃ ghāṇindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati ghāṇindriyaṃ||
ghāṇindriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī yatvādhi-karaṇame taṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati jivh'indriyaṃ||
jivh'indriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī yatvādhi-karaṇame taṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati||
rakkhati kāy'indriyaṃ||
kāy'indriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī yatvādhi-karaṇame taṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā [40] dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati
rakkhati man'indriyaṃ||
man'indriye saṃvaraṃ āpajjati.|| ||

Evaṃ kho bhikkhave bhikkhu indriyesu gutta-dvāro hoti.|| ||

4. Kathañ ca bhikkhave bhikkhu bhojane matt'aññū hoti?|| ||

Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti:||
n'eva davāya na madāya na maṇḍanāya na vibhūsanāya yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṃs'ūparatiyā brahma-cariyānuggahāya.|| ||

'Iti purāṇañ ca vedanaṃ paṭihaṅkhāmi nacañca vedanaṃ na uppādessāmi,||
yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cā' ti.|| ||

Evaṃ kho bhikkhave bhikkhu bhojane mattaññu hoti.|| ||

5. Kathañ ca bhikkhave bhikkhu jāgariyaṃ anuyutto hoti?|| ||

Idha, bhikkhave, bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti,||
rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti,||
rattiyā majjhamaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhāna-saññaṃ manasi karitvā,||
rattiyā pacchimaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti.|| ||

Evaṃ kho bhikkhave bhikkhu jāgariyaṃ anuyutto hoti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu abhabbo parihānāya||
Nibbānass'eva santike" ti.|| ||

 

Sīle pati-ṭ-ṭhito bhikkhu indriyesu ca saṃvuto,||
Bhojanamhi ca mattaññu jāgariyaṃ anuyuñjati.|| ||

Evaṃ viharamāāno pi ahorattam atandito,||
Bhāvayaṃ kusalaṃ dhammaṃ yoga-k-khemassa pattiyā.|| ||

Appamādarato bhikkhu pamāde bhaya-dassivā,||
Abhabbo parihānāya Nibbānass'eva santike ti.|| ||

 


Contact:
E-mail
Copyright Statement