Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
IV. Cakka Vagga

Sutta 38

Patilīna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[41]

[1][pts][bodh][than] Panuṇṇa-pacceka-sacco bhikkhave bhikkhu sama-vaya-saṭṭhe-sano pa-s-saddha-kāya-saṅkhāro patilīno ti vuccati.|| ||

Kathañ ca bhikkhave bhikkhu panuṇṇa-pacceka-saccoo hoti?|| ||

Idha, bhikkhave, bhikkhuno yāni tāni,||
puthusamaṇa-brāhmaṇānaṃ puthupacceka-saccāni,||
seyyath'īdaṃ sassato loko ti vā||
asassato loko ti vā||
antavā loko ti vā||
anantavā loko ti vā;||
taṃ jīvaṃ taṃ sarīran ti vā||
aññaṃ jīvaṃ aññaṃ sarīran ti vā||
hoti Tathāgato paraṃ maraṇā ti vā||
na hoti Tathāgato paraṃ maraṇā ti vā;||
hoti ca na hoti ca Tathāgato paraṃ maraṇā ti vā||
n'eva hoti na na hoti Tathāgato paraṃ maraṇā ti vā.|| ||

Sabbāni'ssa tāni panunnāni honti,||
cattāni,||
vantāni,||
muttāni,||
pahīṇāni,||
paṭinissaṭṭhāni.|| ||

Evaṃ kho bhikkhave bhikkhu panuṇṇa-pacceka-saccoo hoti.|| ||

Kathañ ca bhikkhave bhikkhu sama-vaya-saṭṭh'esano hoti?|| ||

Idha, bhikkhave, bhikkhuno kām'esanā pahīṇā hoti.|| ||

Bhavesanā pahīṇā hoti.|| ||

brahma-cariy'esanā paṭippassaddhā.|| ||

Evaṃ kho bhikkhave bhikkhu sama-vaya-saṭṭh'esano hoti.|| ||

Kathañ ca bhikkhave bhikkhu pa-s-saddha-kāya-saṅkhāro hoti?|| ||

Idha, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Evaṃ kho bhikkhave bhikkhu pa-s-saddha-kāya-saṅkhāro hoti.|| ||

Kathañ ca bhikkhave bhikkhu patilīno hoti?|| ||

Idha, bhikkhave, bhikkhuno asmimāno pahīṇo hoti.|| ||

Ucchinnamūlo,||
tālā-vatthu-kato,||
anabhāva-kato,||
āyatiṃ anuppāda-dhammo.|| ||

Evaṃ kho bhikkhave bhikkhu patilīno hoti.|| ||

Panuṇṇa-pacceka-sacco bhikkhave bhikkhu sama-vaya-saṭṭh'esano pa-s-saddha-kāya-saṅkhāro patilīnoti vuccatī ti.|| ||

[42] Kām'esanā bhav'esanā brahma-cariy'esanā saha,||
Iti sacca-parāmāso diṭṭhi-ṭ-ṭhānā samussayā.|| ||

Sabba-rāga-virattassa taṇha-k-khaya-vimuttino,||
esanā paṭinissaṭṭhā diṭṭhi-ṭ-ṭhānaṃ samūhatā.|| ||

Sa ve santo sato bhikkhu passaddho aparājito,||
Mānābhisamayā Buddho patilīnoti vuccatī ti.|| ||

 


Contact:
E-mail
Copyright Statement