Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
V. Rohitassa Vagga

Sutta 47

Suvidūra-Vidūra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[50]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave suvidūra-vidūrāni.|| ||

Katamāni cattāri?|| ||

Nabhaṃ ca bhikkhave||
paṭhavī ca,||
idaṃ paṭhamaṃ suvidūra-vidūre.|| ||

Orimañ ca bhikkhave tīraṃ||
samuddassa pārimañ ca tīraṃ,||
idaṃ dutiyaṃ suvidūra-vidūre.|| ||

Yato ca bhikkhave verocano abbhūdeti,||
yattha ca attham eti,||
idaṃ tatiyaṃ suvidūra-vidūre.|| ||

Satañ ca bhikkhave dhammo||
asatañ ca dhammo,||
idaṃ catutthaṃ suvidūra-vidūre.|| ||

Imāni kho bhikkhave cattāri suvidūravidūrānīti.|| ||

[51] Nabhaṃ ca dūre paṭhavī ca dūre pāraṃ samuddassa tadāhu dūre,||
Yato ca verocano abbhūdeti pabhaṅkaro yattha ca attham eti.|| ||

Tato have dūrataraṃ vadanti satañ ca dhammaṃ asatañ ca dhammaṃ,||
Avyāyiko hoti sataṃ samāgamo yāvam pi tiṭṭheyya tath'eva hoti,||
Khippaṃ hi veti asataṃ samāgamo tasmā sataṃ dhammo asabbhi ārakāti.|| ||

 


Contact:
E-mail
Copyright Statement