Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VI. Puññābhisanda Vagga

Sutta 53

Paṭhama Saṃvāsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[57]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā antarā ca Madhuraṃ antarā ca Verañjiṃ addhāna-magga-paṭipanno hoti.|| ||

Sambahulā pi kho gahapatī ca gahapatāniyo ca antarā ca Verañjiṃ antarā ca Madhuraṃ addhāna-magga-paṭipannā honti.|| ||

Atha kho Bhagavā maggā okkamma aññatarasmiṃ rukkha-mūle paññatte āsane nisīdi.|| ||

Addasaṃsu kho gahapatī ca gahapatāniyo ca Bhagavantaṃ aññatarasmiṃ rukkha-mūle nisinnaṃ||
disvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho te gahapatī ca gahapatāniyo ca Bhagavā etad avoca:|| ||

2. "Cattāro'me gahapatayo saṅvāsā.|| ||

Katame cattāro?|| ||

Chavo chavāya saddhiṃ saṃvasati,||
chavo deviyā saddhiṃ saṃvasati,||
devo chavāya saddhiṃ saṃvasati,||
devo deviyā saddhiṃ saṃvasati.|| ||

3. Kathañ ca gahapatayo chavo chavāya saddhiṃ saṃvasati?|| ||

[58] Idha gahapatayo sāmiko hoti pāṇ-ā-tipātī,||
adinn'ādāyī,||
kāmesu micchā-cārī,||
musā-vādī,||
surā-mera-yamajja-pamā-daṭṭhāyī du-s-sīlo pāpa-dhammo,||
macchera-mala-pariyuṭṭhitena cetasā agāraṃ ajjhā-vasati,||
akkosaka-paribhāsako samaṇa-brāhmaṇānaṃ,||
bhariyā pi'ssa hoti pāṇ-ā-tipātinī,||
adinn'ādāyinī,||
kāmesu micchā-cārinī,||
musā-vādinī,||
surā-mera-yamajja-pamā-daṭṭhāyinī,||
du-s-sīlā pāpa-dhammā,||
macchera-mala-pariyuṭṭhitena cetasā agāraṃ ajjhā-vasati,||
akkosikaparibhāsikā samaṇa-brāhmaṇānaṃ.|| ||

Evaṃ kho gahapatayo chavo chavāya saddhiṃ saṃvasati.|| ||

Kathañ ca gahapatayo chavo deviyā saddhiṃ saṃvasati?|| ||

Idha gahapatayo sāmiko hoti pāṇ-ā-tipātī,||
adinn'ādāyī,||
kāmesu micchā-cārī,||
musā-vādī,||
surā-mera-yamajja-pamā-daṭṭhāyī,||
du-s-sīlo pāpa-dhammo,||
macchera-mala-pariyuṭṭhitena cetasā agāraṃ ajjhā-vasati,||
akkosaka-paribhāsako samaṇa-brāhmaṇānaṃ,||
bhariyā ca khvassa hoti pāṇ-ā-tipātā paṭiviratā||
adinn'ādānā paṭiviratā||
kāmesu micchā-cārā paṭiviratā||
musā-vādā paṭiviratā||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā||
sīla-vatī kalyāṇa-dhammā,||
vigata-mala-maccherena cetasā āgāraṃ ajjhā-vasati,||
anakkosikaparibhāsikā samaṇa-brāhmaṇānaṃ.|| ||

Evaṃ kho gahapatayo chavo deviyā saddhiṃ saṃvasati.|| ||

Kathañ ca gahapatayo devo chavāya saddhiṃ saṃvasati?|| ||

Idha gahapatayo sāmiko hoti pāṇ-ā-tipātā paṭivirato,||
adinn'ādānā paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato,||
sīlavā kalyāṇa-dhammo,||
vigata-mala-maccherena cetasā agāraṃ ajjhā-vasati,||
anakkosaka-paribhāsako samaṇa-brāhmaṇānaṃ,||
bhariyā ca khvassa hoti pāṇ-ā-tipātinī,||
adinn'ādāyinī,||
kāmesu micchā-cārinī,||
musā-vādinī,||
surā-mera-yamajja-pamā-daṭṭhāyinī,||
du-s-sīlā pāpa-dhammā,||
macchera-mala-pariyuṭṭhitena cetasā agāraṃ ajjhā-vasati,||
akkosikaparibhāsikā samaṇa-brāhmaṇānaṃ.|| ||

Evaṃ kho gahapatayo devo chavāya saddhiṃ saṃvasati.|| ||

Kathañ ca gahapatayo devo deviyā saddhiṃ saṃvasati?|| ||

Idha gahapatayo sāmiko hoti pāṇ-ā-tipātā paṭivirato,||
adinn'ādānā paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato,||
sīlavā kalyāṇa-dhammo,||
vigata-mala-maccherena cetasā agāraṃ ajjhā-vasati,||
anakkosaka-paribhāsako samaṇa-brāhmaṇānaṃ,||
bhariyāpi'ssa hoti pāṇ-ā-tipātā paṭiviratā,||
adinn'ādānā paṭiviratā,||
kāmesu micchā-cārā paṭiviratā,||
musā-vādā paṭiviratā,||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā,||
sīla-vatī kalyāṇa-dhammā,||
vigata-mala-maccherena cetasā agāraṃ ajjhā-vasati,||
anakkosikaparibhāsikā samaṇa-brāhmaṇānaṃ.|| ||

Evaṃ kho gahapatayo devo deviyā saddhiṃ saṃvasati.|| ||

[59] Ime kho gahapatayo cattāro saṅvāsāti.|| ||

Ubho ca honti du-s-sīlā kadariyā paribhāsakā,||
Te honti jānipatayo chavā saṃvāsamāgatā.|| ||

Sāmiko du-s-sīlo hoti kadariyo paribhāsako,||
Bhariyā sīla-vatī hoti vadaññū vītamaccharā;||
Sā pi devī saṃvasati chavena patinā saha.|| ||

Sāmiko sīlavā hoti vadaññū vītamaccharo,||
Bhariyā'ssa hoti du-s-sīlā kadariyā paribhāsikā;||
Sā pi chavā saṃvasati devena patinā saha.|| ||

Ubho saddhā vadaññū ca saññatā dhammajīvino,||
Te honti jānipatayo añña-maññaṃ piyaṃvadā.|| ||

Atthā sampacurā honti vāsatthaṃ upajāyati,||
Amittā dummanā honti ubhinnaṃ samasīlinaṃ.|| ||

Idha dhammaṃ caritvāna samasīla-b-batā ubho,||
Nandino deva-lokasmiṃ modanti kāma-kāmino ti.|| ||

 


Contact:
E-mail
Copyright Statement