Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga

Sutta 71

Padhāna - Apaṇṇaka Paṭipadā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[76]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Catuhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṃ paṭipadaṃ paṭipanno hoti||
yoni c'assa āraddhā hoti||
āsavānaṃ khayāya.|| ||

Katamehi catūhi?|| ||

Idha, bhikkhave, bhikkhu sīlavā hoti,||
bahu-s-suto hoti,||
āraddha-viriyo hoti,||
paññavā hoti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu apaṇṇakataṃ paṭipadaṃ paṭipanno hoti,||
yoni c'assa āraddhā hoti,||
āsavānaṃ khayāyā" ti.

 


Contact:
E-mail
Copyright Statement