Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga

Sutta 77

Acinteyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[80]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave acinteyyāti na cintetabbāni,||
yāni cintento ummādassa vighātassa bhāgī assa.|| ||

Katamāni cattāri?|| ||

Buddhānaṃ bhikkhave Buddhavisayo acinteyyo na cittetabbo,||
yaṃ cintento ummādassa vighātassa bhāgī assa.|| ||

Jhāyissa bhikkhave jhānavisayo acinteyyo na cintetabbo,||
yaṃ cintento ummādassa vighātassa bhāgī assa.|| ||

Kammavipāko bhikkhave acinteyo na cintetabbo,||
yaṃ cintento ummādassa vighātassa bhāgī assa.|| ||

Lokacintā bhikkhave acinteyyā na cintetabbā,||
yaṃ cintento ummādassa vighātassa bhāgī assa.|| ||

Imāni kho bhikkhave cattāri acinteyyāni na cintetabbāni,||
yāni cintento ummādassa vighātassa bhāgī assāti.|| ||

 


Contact:
E-mail
Copyright Statement