Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāyo
Catukka Nipāto
IX: M-acala Vagga

Sutta 86

Oṇatoṇata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[86]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Oṇatoṇato,||
oṇatuṇṇato,||
uṇṇatoṇato,||
uṇṇatuṇṇato.|| ||

Kathañ ca bhikkhave puggalo oṇatoṇato hoti?|| ||

Idha, bhikkhave, ekacco puggalo nīce kule paccājāto hoti||
caṇḍāla-kule vā||
veṇa-kule vā||
nesāda-kule vā||
rathakāra-kule vā||
pukkusa-kule vā||
dalidde appanna-pānabhojane kasira-vuttike yattha kasirena ghāsa-c-chādo labbhati.|| ||

So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā||
kuṇī vā||
khañjo vā||
pakkhahato vā,||
na lābhī annassa pānassa vatthassa yānassa mālā-gandha-vilepanassa seyyāvasatha-padīpeyyassa.|| ||

So kāyena du-c-caritaṃ carati,||
vācāya du-c-caritaṃ carati,||
manasā du-c-caritaṃ carati.|| ||

So kāyena du-c-caritaṃ caritvā||
vācāya du-c-caritaṃ caritvā||
manasā du-c-caritaṃ caritvā||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Evaṃ kho bhikkhave puggalo oṇatoṇato hoti.|| ||

Kathañ ca bhikkhave puggalo oṇatuṇṇato hoti?|| ||

Idha, bhikkhave, ekacco puggalo nīce kule paccāchāto hoti||
caṇḍāla-kule vā||
veṇa-kule vā||
nesāda-kule vā||
rathakāra-kule vā||
pukkusa-kule vā||
dalidde appanna-pāna-bhojane kasira-vuttike yattha kasirena ghāsa-vacchādo labbhati.|| ||

So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā||
kuṇī vā||
khañjo vā||
pakkhahato vā,||
na lābhī annassa pānassa vatthassa yānassa mālā-gandha-vile-panassa seyyāvasatha-padīpeyyassa.|| ||

So kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

So kāyena su-caritaṃ caritvā||
vācāya su-caritaṃ caritvā||
manasā su-caritaṃ caritvā||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Evaṃ kho bhikkhave puggalo oṇatuṇṇato hoti.|| ||

Kathañ ca bhikkhave puggalo uṇṇatoṇato hoti?|| ||

Idha bhikkhave ekacco puggalo ucce kule paccāchāto hoti||
khattiya-mahā-sālakule vā||
brāhmaṇa-mahā-sālakule vā||
gahapati-mahā-sālakule vā||
aḍḍhe mah-addhane mahā-bhoge pahūta-jāta-rūpa-rajate pahūta-vitt-upakaraṇe pahūta-dhana-dhaññe.|| ||

So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato.|| ||

Lābhī annassa pānassa vatthassa yānassa mālā-gandha-vilepanassa seyyāvasatha-padī-peyyassa.|| ||

So kāyena du-c-caritaṃ carati,||
vācāya du-c-caritaṃ carati,||
manasā du-c-caritaṃ carati.|| ||

So kāyena du-c-caritaṃ caritvā,||
vācāya du-c-caritaṃ caritvā,||
manasā du-c-caritaṃ caritvā,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Evaṃ kho bhikkhave puggalo uṇṇatoṇato hoti.|| |||| ||

Kathañ ca bhikkhave puggalo uṇṇatuṇṇato hoti?

Idha, bhikkhave, ekacco puggalo ucce kule paccājāto hoti||
khattiya-mahā-sālakule vā||
brāhmaṇa-mahā-sālakule vā||
gahapati-mahā-sālakule vā||
aḍḍhe mah-addhane mahā-bhoge pahūta-jāta-rūpa-rajate pahūta-vitt-upakaraṇe pahūta-dhana-dhaññe.|| ||

So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato,||
lābhī annassa pānassa vatthassa yānassa mālā-gandha-vile-panassa seyyāvasatha-padīpeyyassa.|| ||

So kāyena su-caritaṃ carati,||
vācāya su-caritaṃ carati,||
manasā su-caritaṃ carati.|| ||

So kāyena su-caritaṃ caritvā,||
vācāya su-caritaṃ caritvā,||
manasā su-caritaṃ caritvā||
kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Evaṃ kho bhikkhave puggalo uṇṇatuṇṇato hoti.

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement