Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga

Sutta 103

Kumbha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[104]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Cattāro'me bhikkhave kumbhā.|| ||

Katame cattāro?|| ||

Tuccho pihito,||
pūro vivaṭo,||
tuccho vivaṭo,||
pūro pihito.|| ||

Ime kho cattāro kumbhā.|| ||

Evam eva kho bhikkhave cattāro'me kumbhūpamā puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Tuccho pihito,||
pūro vivaṭo,||
tuccho vivaṭo,||
pūro pihito.|| ||

Kathañ ca bhikkhave puggalo tuccho hoti pihito?|| ||

Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭi-patta-cīvara-dhāraṇaṃ.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Ayaṃ dukkha samudayoti yathā-bhūtaṃ na-p-pajānāti.|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave puggalo tuccho hoti pihito. Seyyāpi so bhikkhave kumbho tuccho pihito,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo pūro hoti vivaṭo?|| ||

Idha, bhikkhave, ekaccassa puggalassasa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭi-patta-cīvara-dhāraṇaṃ.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha samudayoti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

Evaṃ kho bhikkhave puggalo pūro hoti vivaṭo.|| ||

Seyyathā pi so bhikkhave kumbho pūro vivaṭo, tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo tuccho hoti vivaṭo?|| ||

Idha, bhikkhave, ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭi-patta-cīvara-dhāraṇaṃ.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Ayaṃ dukkha-samudayo ti yathā-bhūtaṃ na-p-pajānāti. Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave puggalo tuccho hoti vivaṭo.|| ||

Seyyathā pi so bhikkhave kumbho tuccho vivaṭo,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalraṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo pūro hoti pihito?|| ||

Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭi-patta-cīvara-dhāraṇaṃ.|| ||

So idaṃ [105] dukkhan ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha samudayo ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

Evaṃ kho bhikkhave puggalo pūro hoti pihito.|| ||

Seyyathā pi so bhikkhave kumbho pūro pihito, tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Ime kho bhikkhave cattāro kumbhūpamā puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement