Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XII: Kesi Vagga

Sutta 115

Ṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[118]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave ṭhānāni.|| ||

Katamāni cattāri?|| ||

Atthi bhikkhave ṭhānaṃ amanāpaṃ kātuṃ,||
tañ ca kayiramānaṃ anatthāya saṃvaṭṭati.|| ||

Atthi bhikkhave ṭhānaṃ amanāpaṃ kātuṃ,||
tañ ca kayiramānaṃ atthāya saṃvaṭṭati.|| ||

Atthi bhikkhave ṭhānaṃ manāpaṃ kātuṃ,||
tañ ca kayiramānaṃ anatthāya saṃvaṭṭati.|| ||

Atthi bhikkhave ṭhānaṃ manāpaṃ kātuṃ,||
tañ ca kayiramānaṃ atthāya saṃvaṭṭati.|| ||

Tatra, bhikkhave, yam idaṃ ṭhānaṃ amanāpaṃ kātuṃ,||
tañ ca kayiramānaṃ anatthāya saṃvaṭṭati,||
idaṃ bhikkhave ṭhānaṃ ubhayen'eva na kattabbaṃ maññati.|| ||

Yam p'idaṃ ṭhānaṃ amanāpaṃ kātuṃ,||
iminā pi taṃ na kattabbaṃ maññati.|| ||

Yam p'idaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvaṭṭati,||
iminā pi na kattabbaṃ maññati.|| ||

Idaṃ, bhikkhave, ṭhānaṃ ubhayen'eva na kattabbaṃ maññati.|| ||

Tatra, bhikkhave, yam idaṃ ṭhānaṃ amanāpaṃ kātuṃ,||
tañ ca kayiramānaṃ atthāya saṃvaṭṭati,||
imasmiṃ bhikkhave ṭhāne bālo ca paṇḍito ca veditabbo puriSatthāme purisa-viriye purisa-parakkame.|| ||

Na bhikkhave bālo iti paṭisacikkhati,||
'kiñ cāpi kho idaṃ ṭhānaṃ amanāpaṃ kātuṃ,||
atha carah'idaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvaṭṭatī' ti.|| ||

So taṃ ṭhānaṃ na karoti.|| ||

Tassa taṃ ṭhānaṃ akayiramānaṃ anatthāya saṃvaṭṭati.|| ||

Paṇḍito ca kho bhikkhave iti paṭisañcikkhati:||
'kiñ cāpi kho idaṃ ṭhānaṃ amanāpaṃ kātuṃ,||
atha [119] carah'idaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvaṭṭatī' ti.|| ||

So taṃ ṭhānaṃ karoti.|| ||

Tassa taṃ ṭhānaṃ kayiramānaṃ atthāya saṃvaṭṭatī ti.|| ||

Tatra, bhikkhave, yam idaṃ ṭhānaṃ manāpaṃ kātuṃ,||
tañ ca kayiramānaṃ anatthāya saṃvaṭṭati.|| ||

Imasmim pi bhikkhave ṭhāne bālo ca paṇḍito ca veditabbo puriSatthāme purisa-viriye purisa-parakkame.|| ||

Na bhikkhave bālo iti paṭisañcikkhati: 'kiñ cāpi kho idaṃ ṭhānaṃ manāpaṃ kātuṃ,||
atha carah'idaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvaṭṭatī' ti.|| ||

So taṃ ṭhānaṃ karoti.|| ||

Tassa taṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvaṭṭati.|| ||

Paṇḍito ca kho bhikkhave iti paṭisaṃcikti:||
'kiñ cāpi kho idaṃ ṭhānaṃ manāpaṃ kātuṃ,||
atha carah'idaṃ ṭhānaṃ kayiramānaṃ anatthāya saṃvaṭṭatī' ti.|| ||

So taṃ ṭhānaṃ na karoti.|| ||

Tassa taṃ ṭhānaṃ akayiramānaṃ atthāya saṃvaṭṭati.|| ||

Tatra, bhikkhave, yam idaṃ ṭhānaṃ manāpaṃ kātuṃ,||
tañ ca kayiramānaṃ atthāya saṃvaṭṭati,||
idaṃ bhikkhave ṭhānaṃ ubhayen'eva kattabbaṃ maññati.|| ||

Yam p'idaṃ ṭhānaṃ manāpaṃ kātuṃ,||
iminā pi taṃ kattabbaṃ maññati.|| ||

Yam p'idaṃ ṭhānaṃ kayiramānaṃ atthāya saṃvaṭṭati,||
iminā pi taṃ kattabbaṃ maññati.|| ||

Idaṃ, bhikkhave, ṭhānaṃ ubhayen'eva kattabbaṃ maññati.|| ||

Imāni kho bhikkhave cattāri ṭhānānīti.|| ||

 


Contact:
E-mail
Copyright Statement