Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XII: Kesi Vagga

Sutta 119

Bhaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[121]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattār'imāni bhikkhave bhayāni.|| ||

Katamāni cattāri?|| ||

Jāti-bhayaṃ||
jarā-bhayaṃ||
vyādhi-bhayaṃ||
maraṇa-bhayaṃ.|| ||

Imāni kho bhikkhave cattāri bhayānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement