Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIV: Puggala Vagga

Sutta 135

Vajja Puggala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[135]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

"Sāvajjo,||
vajja-bahulo,||
appavajjo,||
anavajjo.|| ||

3. Katañ ca bhikkhave puggalo sāvajjo hoti?|| ||

Idha, bhikkhave, ekacco puggalo sāvajjena kāya-kammena samannāgato hoti,||
sāvajjena vacī-kammena samannāgato hoti,||
sāvajjena mano-kammena samannāgato hoti.|| ||

Evaṃ kho bhikkhave puggalo sāvajjo hoti.|| ||

[136] Kathañ ca bhikkhave puggalo vajja-bahulo hoti?|| ||

Idha, bhikkhave, ekacco puggalo sāvajjena bahulaṃ kāya-kammena samannāgato hoti,||
appaṃ anavajjena.|| ||

Sāvajjena bahulaṃ vacī-kammena samannāgato hoti appaṃ anavajjena.|| ||

Sāvajjena bahulaṃ mano-kammena samannāgato hoti,||
appaṃ anavajjena.|| ||

Evaṃ kho bhikkhave puggalo vajja-bahulo hoti.|| ||

Kathañ ca bhikkhave puggalo appavajjo hoti?|| ||

Idha, bhikkhave, ekacco puggalo anavajjena bahulaṃ kāya-kammena samannāgato hoti,||
appaṃ sāvajjena.|| ||

Anavajjena bahulaṃ vacī-kammena samannāgato hoti,||
appaṃ sāvajjena.|| ||

Anavajjena bahulaṃ mano-kammena samannāgato hoti,||
appaṃ sāvajjena.|| ||

Evaṃ kho bhikkhave puggalo appavajjo hoti.|| ||

Kathañ ca bhikkhave puggalo anavajjo hoti?|| ||

Idha, bhikkhave, ekacco puggalo anavajjena kāya-kammena samannāgato hoti,||
anavajjena vacī-kammena samannāgato hoti,||
anavajjena mano-kammena samannāgato hoti.|| ||

Evaṃ kho bhikkhave puggalo anavajjo hoti.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement