Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIV: Puggala Vagga

Sutta 139

Dhamma-Kathika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cattāro'me bhikkhave dhamma-kathikā.|| ||

Katame cattāro?|| ||

Idha bhikkave ekacco dhamma-kathiko||
appañ ca bhāsati||
asahitañ ca,||
parisā ca na kusalā hoti sahit-ā-sahitassa.|| ||

Eva-rūpo bhikkhave dhamma-kathiko||
eva-rūpāya parisāya dhamma-kathiko tv'eva saṅkhaṃ gaccati.|| ||

3. Idha pana bhikkhave ekacco dhamma-kathiko||
appañ ca bhāsati||
sahitañ ca,||
parisā ca kusalā hoti sahit-ā-sahitassa.|| ||

Eva-rūpo bhikkhave dhamma-kathiko||
eva-rūpāya parisāya dhamma-kathiko tv'eva saṅkhaṃ gacchati.|| ||

4. Idha pana bhikkhave ekacco dhamma-kathiko||
bahuñ ca bhāsati||
asahitañ ca,||
parisā va na kusalā hoti sahit-ā-sahitassa.|| ||

Eva-rūpo bhikkhave dhamma-kathiko||
eva-rūpāya parisāya dhamma-kathiko tv'eva saṅkhaṃ gacchati.|| ||

5. Idha pana bhikkhave ekacco dhamma-kathiko||
bahuñ ca bhāsati||
sahitañ ca,||
parisā ca kusalā hoti sahit-ā-sahitassa.|| ||

Eva-rūpo bhikkhave dhamma-kathiko eva-rūpāya parisāya dhamma-kathiko tv'eva saṅkhaṃ gacchati.|| ||

Ime kho bhikkhave cattāro dhamma-kathikāti." ti.|| ||

 


Contact:
E-mail
Copyright Statement