Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XVI: Indriya Vagga

Sutta 159

Bhikkhunī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[144]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Ānando Kosambīyaṃ viharati Ghositārāme.|| ||

Atha kho aññatarā bhikkhunī aññataraṃ purisaṃ āmantesi:|| ||

Ehi tvaṃ ambho purisa,||
yen'ayyo Ānando ten'upasaṅkama,||
upasaṅkamitvā mama vacanena ayyassa Ānandassa pāde sirasā vanda:|| ||

Itthan-nāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷha-gilānā,||
sā ayyassa Ānandassa pāde sirasā vandatī ti.|| ||

Evaṃ va vanadehi —||
sādhu kira bhante ayyo Ānando yena bhikkhūnupassayo yena sā bhikkhunī ten'upasaṅkamatu anukampaṃ upādāyāti.|| ||

Evaṃ ayye ti kho so puriso tassā bhikkhuniyā paṭi-s-sutvā yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasa- [145] mantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so puriso āyasmantaṃ Ānandaṃ etad avoca:|| ||

Itthan-nāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷha-gilānā,||
sā āyyassa Ānandassa pāde sirasā vandati,||
evaṃ ca vadeti.|| ||

Sādhu kira bhante āyasmā Ānando yena bhikkhun'ūpassayo yena sā bhikkhunī ten'upasaṅkamatu anukampaṃ upādāyāti.|| ||

Adhivāsesi kho āyasmā Ānando tuṇhī-bhāvena.|| ||

 

§

 

2. Atha kho āyasmā Ānando nivāsetvā patta-cīvaraṃ ādāya yena bhikkhunupassayo ten'upasaṅkami.|| ||

Addasā kho sā bhikkhunī āyasmantaṃ Ānandaṃ durato va āga-c-chantaṃ disvā sasīsaṃ pārupitvā mañcake nipajji.|| ||

Atha kho āyasmā Ānando yena sā bhikkhunī ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho āyasmā Ānando taṃ bhikkhuniṃ etad avoca:|| ||

[3][pts][than][olds] Āhāra-sambhuto ayaṃ bhagini kāyo||
āhāraṃ nissāya||
āhāro pahātabbo;|| ||

taṇhā-sambhuto ayaṃ bhagini kāyo||
taṇhaṃ nissāya||
taṇhā pahātabbā;|| ||

māna-sambhuto ayaṃ bhagini kāyo||
mānaṃ nissāya||
māno pahātabbo;|| ||

methuna-sambhuto ayaṃ bhagini kāyo||
methune ca setughāto||
vutto Bhagavatā.|| ||

4. "Āhāra-sambhuto ayaṃ bhagini kāyo,||
āhāraṃ nissāya āhāro pahātabbo" ti.|| ||

Iti kho pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ paṭicca vuttakaṃ?|| ||

Idha bhagini bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti:||
n'eva davāya na madāya na maṇḍanāya na vibhusanāya,||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahma-cariyānuggahāya.|| ||

Iti purāṇaṃ ca vedanaṃ paṭihaṅkāmi,||
navaṃ ca vedanaṃ na uppādessāmi,||
yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cāti.|| ||

So aparena samayena āhāraṃ nissāya āhāraṃ pajahati.|| ||

"Āhāra-sambhuto ayaṃ bhagini kāyo,||
āhāraṃ nissāya āhāro pahātabbo" ti.|| ||

Iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.|| ||

5. "Taṇhā-sambhuto ayaṃ bhagini kāyo,||
taṇhaṃ nissāya taṇhā pahātabbā" ti.|| ||

Iti kho pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ [146] paṭicca vuttakaṃ?|| ||

Idha bhagini bhikkhu suṇāti:|| ||

Itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchakatvā upasampajja viharatī ti.|| ||

Tass'evaṃ hoti:|| ||

Kudassu nāma aham pi āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissāmī ti.|| ||

So aparena samayena taṇhaṃ nissāya taṇhaṃ pajahati.|| ||

"Taṇhā-sambhuto ayaṃ bhagini kāyo,||
taṇhaṃ nissāya taṇhā pahātabbā" ti.|| ||

Iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

6. "Māna-sambhuto ayaṃ bhagini kāyo,||
mānaṃ nissāya māno pahatabbo" ti.|| ||

Iti kho pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Idha bhagini bhikkhu suṇāti:|| ||

Itthannāmo kira bhikkhu āsavānaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī ti.|| ||

Tass'evaṃ hoti:|| ||

So hi nāma āyasmā āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati,||
w7i7_mula_1315kimaṅgapanāhanti.|| ||

Aso aparena samayena mānaṃ nissāya mānaṃ pajahati.|| ||

"Māna-sambhuto ayaṃ bhagini kāyo,||
mānaṃ nissāya māno pahatabbo" ti.|| ||

Iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

7. "Methuna-sambhuto ayaṃ bhagini kāyo,||
methune ca setughāto vutto Bhagavatā" ti.|| ||

8. Atha kho yā bhikkhunī mañcākā vuṭṭha-hitvā ekaṃsaṃ uttarā-saṅgaṃ karitvā āyasmato Ānandassa pādesu sirasā nipatitvā āyasmantaṃ Ānandaṃ etad avoca:|| ||

Accayo maṃ bhante accagamā yathā-bālaṃ yathāmu'haṃ yathā akusalaṃ yāhaṃ evam akāsiṃ.|| ||

Tassā me bhante ayyo Ānando accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti.|| ||

9. Taggha tvaṃ bhagini accayo accagamā yathā-bālaṃ yathāmūḷhaṃ yathā-akusalaṃ yā tvaṃ evam akāsi.|| ||

Yato ca kho tvaṃ bhagini accayaṃ accayato disvā yathā-dhammaṃ paṭikarosi,||
taṃ te mayaṃ patigaṇhāma.|| ||

Vuddhi h'esā bhagini ariyassa vinaye yā accayaṃ accayato disvā yathā-dhammaṃ paṭikaroti||
āyatiṃ saṃvaraṃ āpajjatī ti.|| ||

 


Contact:
E-mail
Copyright Statement