Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
XVI: Indriya Vagga

Sutta 160

Sugata-Vinaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[147]

[1][pts][olds] Sugato vā bhikkhave loke tiṭṭha-māno Sugata-Vinayo vā tadassa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Katamo ca bhikkhave Sugato?|| ||

Idha, bhikkhave, Tathāgato loke uppajjati arahaṃ Sammā-SamBuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

Ayaṃ bhikkhave Sugato.|| ||

2. Katamo ca bhikkhave Sugata-Vinayo?|| ||

So dhammaṃ deseti ādi-kalyāṇaṃ majjhe-kalyāṇaṃ pariyosāna kalyāṇaṃ sātthaṃ savyañ jhanaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyahaṃ pakāseti.|| ||

Ayaṃ bhikkhave Sugata-Vinayo.|| ||

Evaṃ Sugato vā bhikkhave loke tiṭṭha-māno Sugata-Vinayo vā tadassa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan ti.|| ||

3. Cattārā'me bhikkhave dhammā Sad'Dhammassa sammosāya antara-dhānāya saṃvaṭṭanti.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu duggahītaṃ suttantaṃ pariyāpuṇanti dunnikkhittehi pada-khyañ janehi.|| ||

Dunnikkhittassa bhikkhave pada-khyañ janassa attho pi dunnayo hoti.|| ||

Ayaṃ bhikkhave paṭhamo dhammo Sad'Dhammassa sammosāya antara-dhānāya saṃvaṭṭati.|| ||

4. Puna ca paraṃ bhikkhave bhikkhu dubbacā honti do-vacassa-karaṇehi dhammehi samannāgatā akkhamā appada-k-khiṇaggāhino anusāsaniṃ.|| ||

Ayaṃ bhikkhave dutiyo dhammo sāddhammassa sammosāya antara-dhānāya saṃvaṭṭati.|| ||

5. Puna ca paraṃ bhikkhave ye te bhikkhū bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā.|| ||

Te na sakkaccaṃ suttantaṃ paraṃ vāventi tesaṃ accayena chinna-mūlako suttanto hoti,||
appaṭi-saraṇo ayaṃ bhikkhave tatiyo dhammo Sad'Dhammassa sammosāya antara-dhānāya saṃvaṭṭati.|| ||

6. Puna ca paraṃ bhikkhave therā bhikkhu bāhulikā [148] honti sāthalikā okkamane pubbaṅgamā paviveke nikkhitta-dhurā.|| ||

Na viriyaṃ ārabhanti appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Tesaṃ pacchimā janatā diṭṭhānugataciṃ āpajjati.|| ||

Sā pi hoti sāthalikā bāhulikā okkamane pubbaṅgamā paviveke nikkhitta-dhurā.|| ||

Na viriyaṃ ārahati appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Ayaṃ bhikkhave catuttho dhammo Sad'Dhammassa sammosāya antara-dhānāya saṃvaṭṭati.|| ||

Ime kho bhikkhave cattāro dhammā Sad'Dhammassa samhemāsāya antara-dhānāya saṃvaṭṭanti ti.|| ||

 

§

 

7. Cattāro me bhikkhave dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānāya saṃvaṭṭanti.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, bhikkhu suggahītaṃ suttantaṃ pariyāpuṇanti sunikkhittehi pada-khyañ janehi.|| ||

Sunikkhittassa bhikkhave pada-khyañ janassa atthopi sunayo hoti.|| ||

Ayaṃ bhikkhave paṭhamo dhammo Sad'Dhammassa ṭhitiyā asammosāya anantara-dhānāya saṃvaṭṭati.|| ||

8. Puna ca paraṃ bhikkhave bhikkhu subbacā honti sovacassa-karaṇehi dhammehi samannāgatā khamā pada-k-khiṇaggāhino anusāsaniṃ.|| ||

Ayaṃ bhikkhave dutiyo dhammo Sad'Dhammassa ṭhatiyā asammosāya anantara-dhānāya saṃvaṭṭati.|| ||

9. Puna ca paraṃ bhikkhave ye te bhikkhu bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā.|| ||

Te sakkaccaṃ suttantaṃ paraṃ vāventi.|| ||

Tesaṃ accayena nacchinnamulako suttanto hoti sappaṭi-saraṇo.|| ||

Ayaṃ bhikkhave tatiyo dhammo Sad'Dhammassa ṭhatiyā asammosāya anantara-dhānāya saṃvaṭṭati.|| ||

10. Puna ca paraṃ bhikkhave therā bhikkhu na bāhulikā honti na sāthalikā okkamane nikkhittadhūra paviveke pubbaṅgamā.|| ||

Viriyaṃ ārabhanti appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Tesaṃ pacchimā janatā diṭṭh'ānugatiṃ āpajjati.|| ||

Sā pi hoti na bāhulikā na sāthalikā okkamane nikkhittadhūrā paviveke pubbaṅgamā.|| ||

Viriyaṃ ārahati appattassa pattiyā anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Ayaṃ bhikkhave catuttho dhammo Sad'Dhammassa ṭhatiyā asammosāya anantara-dhānāya saṃvaṭṭati.|| ||

[149] Ime kho bhikkhave cattāro dhammā Sad'Dhammassa ṭhatiyā asammosāya anāntara-dhānāya saṃvaṭṭanti ti.|| ||

 


Contact:
E-mail
Copyright Statement