Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XVII: Paṭipadā Vagga

Sutta 163

Tatiya Paṭipadā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Catasso imā bhikkhave paṭipadā.|| ||

Katamā catasso?|| ||

Dukkhā-paṭipadā dandh-ā-bhiññā,||
dukkhā paṭipadā khippābhiññā,||
sukhā paṭipadā dandh-ā-bhiññā,||
sukhā paṭipadā khippābhiññā.|| ||

 

§

 

2. Katamā ca bhikkhave dukkhā paṭipadā dandh-ā-bhiññā?|| ||

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati||
āhāre paṭikkula-saññī||
sabba-loke anabhirata-saññī||
sabba-saṅkhāresu anccānupassī.|| ||

Maraṇa-saññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti.|| ||

So imāni pañca sekha-balāni upanissāya viharati:|| ||

Saddhā-balaṃ,||
hiri-balaṃ,||
ottappa-balaṃ,||
[151] viraya-balaṃ,||
paññā-balaṃ.|| ||

Tass'imāni pañc'indriyāni mūdūni pātu-bhavanti:|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

So imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya.|| ||

Ayaṃ vuccati bhikkhave dukkhā paṭipadā dandh-ā-bhiññā.|| ||

3. Katamā ca bhikkhave dukkhā paṭipadā khippābhiññā?|| ||

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati||
āhāre paṭikkula-saññī||
sabba-loke anabhirata-saññī||
sabba-saṅkhāresu anccānupassī.|| ||

Maraṇa-saññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti.|| ||

So imāni pañca sekha-balāni upanissāya viharati:||
saddhā-balaṃ,||
hiri-balaṃ,||
ottappa-balaṃ,||
viriya-balaṃ,||
paññā-balaṃ.|| ||

Tass'imāni pañc'indriyāni adhimattāni pātu-bhavanti:||
saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

So imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya.|| ||

Ayaṃ vuccati bhikkhave dukkhā paṭipadā khippābhiññā.|| ||

4. Katamā ca bhikkhave sukhā paṭipadā dandh-ā-bhiññā?|| ||

Idha, bhikkhave, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhama-j-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vupasamā||
ajjhattaṃ sampasādanaṃ cetaso ekodī-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhijī pīti-sukhaṃ||
dutiya-j-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti||
yaṃ taṃ ariyā āvikkhanti||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati.|| ||

So imāni pañca sekha-balāni upanissāya viharati:||
saddhā-balaṃ,||
hiri-balaṃ,||
ottappa-balaṃ,||
viriya-balaṃ,||
paññā-balaṃ.|| ||

Tass'imāni pañc'indriyāni adhimattāni pātu-bhavanti:||
saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

So imesaṃ pañcannaṃ indriyānaṃ muduttā dandhaṃ ānantariyā pāpuṇāti āsavānaṃ khayāya.|| ||

Ayaṃ vuccati bhikkhave sukhā paṭipadā dandh-ā-bhiññā.|| ||

5. Katamā ca bhikkhave sukhā paṭipadā khippābhiññā?|| ||

Idha, bhikkhave, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhama-j-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vupasamā||
ajjhattaṃ sampasādanaṃ cetaso ekodī-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhijī pīti-sukhaṃ||
dutiya-j-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti||
yaṃ taṃ ariyā āvikkhanti||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ [152] upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati.|| ||

So imāni pañca sekha-balāni upanissāya viharati:||
saddhā-balaṃ,||
hiri-balaṃ,||
ottappa-balaṃ,||
viriya-balaṃ,||
paññā-balaṃ.|| ||

Tass'imāni pañc'indriyāni adhimattāni pātu-bhavanti:||
saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

So imesaṃ pañcannaṃ indriyānaṃ adhimattattā khippaṃ ānantariyaṃ pāpuṇāti āsavānaṃ khayāya.|| ||

Ayaṃ vuccati bhikkhave sukhā paṭipadā khippābhiññā.|| ||

Imā kho bhikkhave catasso paṭipadā ti.|| ||


Contact:
E-mail
Copyright Statement