Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XX: Mahā Vagga

Sutta 196

Sāḷaha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[200]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho sāḷho ca Licchavi Abhayo ca Licchavi yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho Sāḷho Licchavi Bhagavantaṃ etad avoca:|| ||

Santi bhante eke samaṇa-brāhmaṇā dvayena oghassa nittharaṇaṃ paññāpenti sīla-visuddhi-hetu ca tapo-jigucchā-hetu ca.|| ||

Idha bhante Bhagavā kimāhā ti?|| ||

2. Sīla-visuddhiṃ kho ahaṃ Sāḷhā aññataraṃ sāmaññaṅgan ti vadāmi.|| ||

Ye te Sāḷhā samaṇa-brāhmaṇā tapo-jigucchāvādā tapo-jigucchāsārā tapo-jigucchā-allīnā viharanti,||
abhabbā te oghassa nittharaṇāya.|| ||

Ye pi te Sāḷhā samaṇa-brāhmaṇā a-parisuddha-kāya-samā-cārā a-parisuddha-vacī-samā-cārā a-parisuddha-mano-samā-cārā a-parisuddhā-jīvā,||
abhabbā te ñāṇa-dassanāya anuttarāya sambodhāya.|| ||

3. Seyyathā pi Sāḷhā puriso nadiṃ taritukāmo,||
tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya,|| ||

So tattha passeyya mahatiṃ sāla-laṭṭhiṃ ujuṃ navaṃ akukkuccajātaṃ,||
tam enaṃ mūle chindeyya,||
mūle chetvā agge chindeyya,||
agge chetvā,||
sākhāpalāsaṃ su-visodhitaṃ visodheyya,||
sākhāpalāsaṃ su-visodhitaṃ visodhetvā kuṭhārīhi taccheyya,||
kuṭhārīhi taccheyya,||
kuṭhārīhi tacchetvā,||
vāsīhi taccheyya,||
vāsīhi tacchetvā,||
lekhaniyā likheyya,||
lekhaṇiyā likhitvā,||
pāsāṇaguḷena dhopeyya||
pāsāṇaguḷena dhopetvā,||
nidiṃ patāreyya.|| ||

Taṃ kiṃ maññasi Sāḷhā,||
bhabbo nu kho so puriso nadiṃ taritun ti?|| ||

No bh'etaṃ bhante.|| ||

4. Taṃ kissa hetu?|| ||

Asu hi bhante sāla-laṭṭhi bahiddhā [201] suparikammakatā anto avisuddhā.|| ||

Tass'etaṃ pāṭikaṅkhaṃ:|| ||

Sālalaṭṭhi saṃsidissati,||
puriso anaya-vyasanaṃ āpajjissatī ti.|| ||

Evam eva kho Sāḷhā ye te samaṇa-brāhmaṇā tapo-jigucchāvādā tapo-jigucchāsārā tapo-jigucchā-allīnā viharanti,||
abhabbā te oghassa nittharaṇāya.|| ||

Ye pi te Sāḷhā samaṇa-brāhmaṇā a-parisuddha-kāya-samā-cārā a-parisuddha-vacī-samā-cārā a-parisuddha-mano-samā-cārā a-parisuddhā-jīvā,||
abhabbā te ñāṇa-dassanāya anuttarāya sambodhāya.|| ||

Ye ca kho te Sāḷhā samaṇa-brāhmaṇā na tapo-jigucchāvādā na tapo-jigucchāsārā na tapo-jigucchā-allīnā viharanti,||
bhabbā te oghassa nittharaṇāya.|| ||

Ye pi te Sāḷhā samaṇa-brāhmaṇā parisuddha-kāya-samā-cārā parisuddha-vacī-samā-cārā parisuddha-mano-samā-cārā parisuddhā-jīvā,||
bhabbā te ñāṇa-dassanāya anuttarāya sambodhāya.|| ||

5. Seyyathā pi Sāḷhā puriso nadiṃ taritukāmo,||
tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya.|| ||

So tattha passeyya mahatiṃ sāla-laṭṭhiṃ ujuṃ navaṃ akukkuccakajātaṃ,||
tam enaṃ mūle chindeyya,||
mūle chetvā,||
agge chindeyya,||
agge chetvā,||
sākhāpalāsāṃ su-visodhitaṃ visodheyya,||
sākhāpalāsaṃ su-visodhitaṃ visodhetvā,||
kuṭhārīhi taccheyya,||
kuṭhārīhi tacchetvā,||
vāsīhi taccheyya,||
vāsīhi tacchetvā nikhādanaṃ ādāya anto su-visodhitaṃ visodheyya,||
anto su-visodhitaṃ visodhetvā,||
lekhaniyā likheyya,||
lekhaniyā likhitvā,||
pāsāṇaguḷena dhopeyya,||
pāsāṇaguḷena dhopetvā,||
nāvaṃ kareyya,||
nāvaṃ karitvā,||
piyārittaṃ bandheyya,||
nāvaṃ katva piyārittaṃ bhandhitvā nadiṃ patāreyya.|| ||

Taṃ kīṃ maññasi sāḷnahā,||
bhabbo nu kho so puriso nadiṃ taritun ti?|| ||

"Evaṃ bhante" ti.|| ||

6. Taṃ kissa hetu?|| ||

Asu hi bhante sāla-laṭṭhi bahiddhā suparikammakatā anto suvisuddhā nāvā katā,||
piyārittaṃ baddhā.|| ||

Tass'etaṃ pāṭikaṅkhaṃ:||
nāvā na saṃsīdissati puriso sotthinā pāraṃ gamissatī ti.|| ||

Evam eva kho Sāḷhā ye te samaṇa-brāhmaṇā na tapo-jigucchāvādā na tapo-jigucchāsārā na tapo-jigucchā-allīnā viharanti,||
bhabbā te oghassa nittharaṇāya.|| ||

Ye pi te Sāḷhā samaṇa-brāhmaṇā [202] parisuddha-kāya-samā-cārā parisuddha-vacī-samā-cārā parisuddha-mano-samā-cārā parisuddhā-jīvā,||
bhabbā te ñāṇa-dassanāya anuttarāya sambodhāya.|| ||

7. Seyyathāpā Sāḷhā yodh'ājīvo bahūnī ce pi kaṇḍacittakāni jānāti,||
atha kho so tīhi ṭhānehi rājā-raho hoti rāja-bhoggo||
rañño aṅgaṇa t'eva saṅkhaṃ gacchati.|| ||

Katamehi tīhi?|| ||

Dūre pātī ca,||
akkhaṇa-vedhī ca,||
mahato ca kāyassa padāletā.|| ||

8. Seyyathā pi Sāḷhā yodh'ājīvo dūre pātī,||
evam eva kho Sāḷhā ariya-sāvako||
sammā-samādhi hoti||
sammā-samādhi Sāḷhā ariya-sāvako||
yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇitaṃ vā||
yaṃ dūre santike vā||
sabbaṃ rūpaṃ||
n'etaṃ mama||
n'eso'ham asmi,||
na meso attā ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci vedanā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇitaṃ vā||
yaṃ dūre santike vā||
sabbaṃ vedanā||
n'etaṃ mama||
n'eso'ham asmi,||
na meso attā ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇitaṃ vā||
yaṃ dūre santike vā||
sabbaṃ saññā||
n'etaṃ mama||
n'eso'ham asmi,||
na meso attā ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇitaṃ vā||
yaṃ dūre santike vā||
sabbaṃ saṅkhārā||
n'etaṃ mama||
n'eso'ham asmi,||
na meso attā ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā||
bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā||
paṇitaṃ vā||
yaṃ dūre santike vā||
sabbaṃ viññāṇaṃ||
n'etaṃ mama||
n'eso'ham asmi,||
na meso attā ti,||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

9. Seyyathā pi Sāḷhā yodh'ājīvo akkhaṇa-vedhī,||
evam eva kho Sāḷhā ariya-sāvako sammā-diṭṭhī hoti.|| ||

Sammā-diṭṭhī Sāḷhā ariya-sāvako|| ||

'Idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

10. Seyyathā pi Sāḷhā yodh'ājīvo mahato kāyassa padāletā,||
evam eva kho Sāḷhā ariya-sāvako sammā-vimuttī hoti.|| ||

Sammā-vimuttī Sāḷhā ariyasāmako mahantaṃ avijjā-k-khandhaṃ padāletī ti.|| ||

 


Contact:
E-mail
Copyright Statement