Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XX: Mahā Vagga

Sutta 200

Pema Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[213]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Cattār'imāni bhikkhave jāyanti.||
Katamāni cattāri?|| ||

Pemā pemaṃ jāyati.|| ||

Pemā doso jāyati.|| ||

Dosā pemaṃ jāyati.|| ||

Dosā doso jāyati.|| ||

 

§

 

2. Kathañ ca bhikkhave pemā pemaṃ jāyati?|| ||

Idha, bhikkhave, puggalo puggalassa iṭṭho hoti kanto manāpo.|| ||

Taṃ pare iṭṭhena kantena manāpena samud'ācaranti.|| ||

Tass'evaṃ hoti:||
yo kho myāyaṃ puggalo iṭṭho kanto manāpo hoti||
taṃ pare iṭṭhena kantena manāpena samūdācarantī ti||
so tesu pemaṃ janeti.|| ||

Evaṃ kho bhikkhave pemā pemaṃ jāyati.|| ||

3. Kathañ ca bhikkhave pemā doso jāyati?|| ||

Idha, bhikkhave, puggalo puggalassa iṭṭho hoti kanto manāpo.|| ||

Taṃ pare aniṭṭhena akantena amanāpena samud'ācaranti.|| ||

Tass'evaṃ hoti: yo kho myāyaṃ puggalo iṭṭho kanto manāpo, taṃ pare aniṭṭhena akantena amanāpena samud'ācarantīti.|| ||

So tesu dosaṃ janeti.|| ||

Evaṃ kho bhikkhave pemā doso jāyati.|| ||

Kathañ ca bhikkhave dosā pemaṃ jāyati?|| ||

Idha, bhikkhave, puggalo puggalassa aniṭṭho hoti akanto amanāpo.|| ||

Taṃ pare aniṭṭhena akantena amanāpena samūdācaranti.|| ||

Tass'evaṃ hoti: yo kho myāyaṃ puggalo aniṭṭho akanto amanāpo, taṃ pare aniṭṭhena akantena amanāpena samud'ācarantīti||
so tesu pemaṃ janeti.|| ||

Evaṃ kho bhikkhave dosā pemaṃ jāyati.|| ||

5. Kathañ ca bhikkhave dosā doso jāyati?|| ||

Idha, bhikkhave, puggalo puggalassa aniṭṭho hoti akanto [214] amanāpo taṃ pare iṭṭhena kantena manāpena samūdācaranti.|| ||

Tass'evaṃ hoti: yo kho myāyaṃ puggalo aniṭṭho akanto amanāpo, taṃ pare iṭṭhena kantena manāpena samud'ācarantiti.|| ||

So tesu dosaṃ janeti.|| ||

Evaṃ kho bhikkhave dosā doso jāyati.|| ||

Imāni kho bhikkhave cattāri jāyanti.|| ||

 

§

 

6. Yasmiṃ bhikkhave samaye bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati,
yaṃ pi'ssa pemā pemaṃ jāyati,||
tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yo pi'ssa pemā doso jāyati,||
so pi'ssa tasmiṃ samaye na hoti.|| ||

Yo pi'ssa pemā doso jāyati,||
so pi'ssa tasmiṃ samaye na hoti.|| ||

Yam pi'ssa dosā pemaṃ jāyati,||
tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yo pi'ssa dosā doso jāyati,||
so pi'ssa tasmiṃ samaye na hoti.|| ||

7. Yasmiṃ bhikkhave samaye bhikkhu||
vitakka vicāranaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja pemaṃ viharati,
yaṃ pi'ssa pemā pemaṃ jāyati.|| ||

Tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yo pi'ssa pemā doso jāyati,||
so pi'ssa tasmiṃ samaye na hoti.|| ||

Yam pi'ssa dosā pemaṃ jāyati,||
tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yo pi'ssa dosā doso jāyati,||
so pi'ssa tasmiṃ samaye na hoti.|| ||

8. Yasmiṃ bhikkhave samaye bhikkhu||
pītiyā ca virāgā||
upekhako ca vihāsiṃ||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedesiṃ,||
yaṃ taṃ ariyā ācikkhanti||
'upekhako satimā sukha-vihārī' ti||
tatiyaṃ-jhānaṃ||
upasampajja pemaṃ viharati,
yaṃ pi'ssa pemā pemaṃ jāyati.|| ||

Tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yo pi'ssa pemā doso jāyati,||
so pi'ssa tasmiṃ samaye na hoti.|| ||

Yam pi'ssa dosā pemaṃ jāyati.|| ||

Tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yo pi'ssa dosā doso jāyati,||
so pi'ssa tasmiṃ samaye na hoti.|| ||

Yasmiṃ bhikkhave samaye bhikkhu
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ attha¼gamā||
adukkhaṃ||
asukhaṃ||
upekhā sati-pārisuddhiṃ||
upasampajja pemaṃ viharati,
yaṃ pi'ssa pemā pemaṃ jāyati.|| ||

Tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yo pi'ssa pemā doso jāyati,||
so pi'ssa tasmiṃ samaye na hoti.|| ||

Yam pi'ssa dosā pemaṃ jāyati.||
tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yo pi'ssa dosā doso jāyati,||
so pi'ssa tasmiṃ samaye na hoti.|| ||

Yasmiṃ bhikkhave samaye bhikkhu||
āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharati,
yaṃ pi'ssa pemā pemaṃ jāyati,||
tam pi'ssa pahīnaṃ hoti.|| ||

Ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ anabhāva-kataṃ āyatiṃ anuppāda-dhammaṃ.|| ||

Yo pi'ssa pemā doso jāyati||
so pi'ssa pahīṇo hoti,||
ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Yam pi'ssa dosā pemaṃ jāyati,||
tam pi'ssa pahīnaṃ hoti,||
ucchinna-mūlaṃ tāl-ā-vatthu-kataṃ anabhāva-kataṃ anuppāda-dhammaṃ.|| ||

Yo pi'ssa dosā doso jāyati,||
so pi'ssa pahīṇo hoti ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Ayaṃ vuccati bhikkhave bhikkhu nevusseneti nappaṭisseneti na dhūpāyani na pajjalati na apajjhāyati.|| ||

9. Kathañ ca bhikkhave bhikkhu usseneti?|| ||

Idha, bhikkhave, bhikkhu rūpaṃ attato samanupassati,||
rūpa-vantaṃ vā attāṇaṃ,||
attani vā rūpaṃ,||
rūpasmiṃ vā attāṇaṃ.|| ||

Vedanaṃ attato samanupassati,||
[215] vedanā-vantaṃ vā attāṇaṃ||
attani vā vedanaṃ,||
vedanāya vā attāṇaṃ.|| ||

Saññaṃ attato samanupassati,||
saññā-vantaṃ vā attāṇaṃ,||
attani vā saññaṃ,||
saññāya vā attāṇaṃ.|| ||

Saṅkhāre attato samanupassati,||
saṅkhāra-vantaṃ vā attāṇaṃ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṃ.|| ||

Viññāṇaṃ attato samanupassati,||
viññāṇa-vantaṃ vā attāṇaṃ,||
attani vā viññāṇaṃ,||
viññāṇasmiṃ vā attāṇaṃ.|| ||

Evaṃ kho bhikkhave bhikkhu usseneti.|| ||

10. Kathañ ca bhikkhave bhikkhu na usseneti?|| ||

Idha, bhikkhave, bhikkhu na rūpaṃ attato samanupassati,||
na rūpa-vantaṃ vā attāṇaṃ,||
na attani vā rūpaṃ,||
na rūpasmiṃ vā attāṇaṃ.|| ||

Na vedanaṃ attato samanupassati,||
na vedanā-vantaṃ vā attāṇaṃ,||
na attani vā vedanaṃ,||
na vedanāya vā attāṇaṃ.|| ||

Na saññaṃ attato samanupassati,||
na saññā-vantaṃ vā attāṇaṃ,||
na attani vā saññaṃ,||
na saññāya vā attāṇaṃ.|| ||

Na saṅkhāre attato samanupassati,||
na saṃkāravantaṃ vā attāṇaṃ,||
na attani vā saṅkhāre,||
na saṅkhāresu vā attāṇaṃ.|| ||

Na viññāṇaṃ attato samanupassati,||
na viññāṇa-vantaṃ vā attāṇaṃ,||
na attani vā viññāṇaṃ,||
na viññāṇasmiṃ vā attāṇaṃ.|| ||

Evaṃ kho bhikkhave bhikkhu na usseneti.|| ||

11. Kathañ ca bhikkhave bhikkhu paṭisseneti?|| ||

Idha, bhikkhave, bhikkhu akkosantaṃ paccakkosati,||
rosantaṃ paṭirosati,||
bhaṇḍantaṃ paṭibhaṇḍati.|| ||

Evaṃ kho bhikkhave bhikkhu paṭisseneti.|| ||

12. Kathañ ca bhikkhave bhikkhu na paṭisseneti?|| ||

Idha, bhikkhave, bhikkhu akkosantaṃ na paccakkosati,||
rosantaṃ na paṭirosati,||
bhaṇḍantaṃ na paṭibhaṇḍati.|| ||

Evaṃ kho bhikkhave bhikkhu na paṭisseneti.|| ||

13. Kathañ ca bhikkhave bhikkhu dhūpāyati?|| ||

Asmī ti bhikkhave sati||
itth'asmī ti hoti,||
ev'asmī ti hoti,||
aññath'asmī ti hoti,||
as'asmī ti hoti,||
sat'asmī ti hoti,||
san ti hoti,||
itthaṃ san ti hoti,||
evaṃ san ti hoti,||
aññathā san ti hoti,||
api ha san ti hoti,||
api itthaṃ san ti hoti,||
api evaṃ san ti hoti,||
api aññathā san ti hoti,||
bhavissan ti hoti,||
itthaṃ bhavissan ti hoti,||
evaṃ bhavissan ti hoti,||
aññathā bhavissan ti hoti.|| ||

Evaṃ kho bhikkhave bhijhu dhūpāyati.|| ||

14. Kathañ ca bhikkhave bhikkhu na dhūpāyati?|| ||

Asmī ti bhikkhave asati||
itth'asmī ti na hoti,||
aññath'asmī ti na hoti,||
as'asmī ti na hoti,||
sat'asmī ti na hoti,||
san ti na hoti,||
itthaṃ san ti na hoti,||
evaṃ san ti na hoti,||
aññathā san ti na hoti,||
apiha san ti na hoti,||
api itthaṃ san ti na hoti,||
api evaṃ san ti na hoti,||
api aññathā [216] san ti na hoti,||
bhavissan ti na hoti,||
itthaṃ bhavissan ti na hoti,||
eva bhavissan ti na hoti,||
aññathā bhavissan ti na hoti.|| ||

Evaṃ kho bhikkhave bhikkhu na dhūpāyati.|| ||

15. Kathañ ca bhikkhave bhikkhu pajjalati?|| ||

Iminā asmī ti bhikkhave sati||
iminā itth'asmī ti hoti,||
iminā ev'asmī ti hoti||
iminā aññath'asmī ti hoti,||
iminā as'asmī ti hoti,||
iminā sat'asmī ti hoti,||
iminā san ti hoti,||
iminā itthaṃ san ti hoti,||
iminā evaṃ santi san ti hoti,||
iminā apiha san ti hoti,||
iminā aññathā san ti hoti,||
iminā apiha san ti hoti,||
iminā api itthaṃ san ti hoti,||
iminā api evaṃ san ti hoti,||
iminā api aññathā san ti hoti,||
iminā bhavissan ti hoti,||
iminā itthaṃ bhavissan ti hoti,||
iminā evaṃ bhavissan ti hoti,||
iminā aññathā bhavissan ti hoti.|| ||

Evaṃ kho bhikkhave bhikkhu pajjalati.|| ||

16. Kathañ ca bhikkhave bhikkhu na pajjalati?|| ||

Iminā asmī ti bhikkhave asati||
iminā itth'asmī ti na hoti,||
iminā ev'asmī ti na hoti,||
iminā aññath'asmī ti na hoti,||
iminā as'asmī ti na hoti,||
iminā sat'asmī ti na hoti,||
iminā san ti na hoti,||
iminā itthaṃ san ti na hoti,||
iminā evaṃ san ti na hoti,||
iminā aññathā san ti na hoti,||
iminā apiha san ti na hoti,||
iminā api itthaṃ san ti na hoti,||
iminā api evaṃ san ti na hoti,||
iminā api aññathā san ti na hoti,||
iminā bhavassan ti na hoti,||
iminā itthaṃ bhavissan ti na hoti,||
iminā evaṃ bhavissan ti na hoti,||
iminā aññathā bhavissan ti na hoti.|| ||

Evaṃ kho bhikkhave bhikkhu na pajjalati.|| ||

17. Kathañ ca bhikkhave bhikkhu pajjhāyati?|| ||

Idha, bhikkhave, bhikkhuno asmimāno pahīṇo na hoti,||
ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ uppāda-dhammo.|| ||

Evaṃ bhikkhave bhikkhu pajjhāyati.|| ||

Kathañ ca bhikkhave bhikkhu na pajjhāyati?|| ||

Idha, bhikkhave, bhikkhuno asmimāno pahīṇo hoti,||
ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Evaṃ kho bhikkhave bhikkhu na pajjhāyatī ti.|| ||

Mahā Vagga Pañcama

 


Contact:
E-mail
Copyright Statement