Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXII: Parisa Sobhana Vagga

Sutta 213

Dutiya Niraya - Sagganikkhitta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Catuhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi catūhi?|| ||

Kāya-du-c-caritena,||
vacī-du-c-caritena,||
mano-du-c-caritena,||
akataññŠtā akata-veditā.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

 

§

 

Catuhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi catūhi?|| ||

Kāya-sucaritena,||
vacī-sucaritena,||
mano-sucaritena,||
kataññŠtā kata-veditā.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||

 


Contact:
E-mail
Copyright Statement