Aŋguttaranikāyo
Catukkanipāto
XXIII: Sucarita Vagga
Sutta 229
Navama Bāla-Paṇḍita Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the Pali Text Society Anguttara-Nikaya edited by Rev. Richard Morris, M.A., LL.D.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Catuhi bhikkhave dhammehi samannāgato bālo avyatto,||
asappuriso khataɱ upahataɱ attānaɱ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaɱ||
bahuñ ca apuññaɱ pasavati.|| ||
Katamehi catuhi?|| ||
Assaddho hoti,||
dussīlo hoti,||
kusīto hoti,||
duppañño hoti.|| ||
Imehi kho bhikkhave catuhi dhammehi samannāgato bālo avyatto||
asappuriso khataɱ upahataɱ attānaɱ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaɱ||
bahuñ ca apuññaɱ pasavati.|| ||
Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto||
sappuriso akkhataɱ anupahataɱ attānaɱ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaɱ||
bahuñca puññaɱ pasavati.|| ||
Katamehi catuhi?|| ||
Saddhā hoti,||
sīlavā hoti,||
āraddhaviriyo hoti,||
paññavā hoti.|| ||
Imehi kho bhikkhave catuhi dhammehi samannāgato paṇḍito vyatto||
sappuriso akkhataɱ anupahataɱ attānaɱ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaɱ||
bahuñ ca puññaɱ pasavatī ti.|| ||