Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXIV: Kamma Vagga

Sutta 235

Chaṭṭha Kamma Suttaṃ aka Ariya Magga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattār'imāni bhikkhave kammāni mayā sayaṃ abhiññā sacchi-katvā paveditāni.|| ||

Katamāni cattāri?|| ||

Atthi bhikkhave kammaṃ kaṇhaṃ kaṇha-vipākaṃ.|| ||

Atthi bhikkhave kammaṃ sukkaṃ sukka-vipākaṃ.|| ||

Atthi bhikkhave kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ.|| ||

Atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇha-asukka-vipākaṃ kammaṃ kamma-k-khayāya saṃvaṭṭati.|| ||

 

§

 

2. Katamañ ca bhikkhave kammaṃ kaṇhaṃ kaṇha-vipākaṃ?|| ||

Idha, bhikkhave, ekacco||
savyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāroti,||
savyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāroti,||
savyāpajjhaṃ mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So savyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjhaṃ mano-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjhaṃ lokaṃ uppajjati.|| ||

Tam enaṃ savyāpajjhaṃ lokaṃ upapannaṃ||
samānaṃ savyāpajjhā phassā phusanti.|| ||

So savyāpajjhehi phassehi phuṭṭho||
samāno savyāpajjhaṃ vedanaṃ vediyati ekanta-dukkhaṃ||
seyyathā pi sattā Nerayikā.|| ||

Idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇha-vipākaṃ.|| ||

3. Katamañ ca bhikkhave kammaṃ sukkaṃ sukka-vipākaṃ?|| ||

Idha, bhikkhave, ekacco||
avyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāroti,||
avyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāroti,||
avyāpajjhaṃ mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So avyāpajjhaṃ kāya-saṅkhāraṃ abhisaṅkhāritvā||
avyāpajjhaṃ vacī-saṅkhāraṃ abhisaṅkhāritvā||
avyāpajjhaṃ mano-saṅkhāraṃ abhisaṃkaritvā||
avyāpajjhaṃ lokaṃ uppajjati.|| ||

Tam enaṃ avyāpajjhaṃ lokaṃ upapannaṃ||
phassā phusanti so akhyāpajjhahi||
samānaṃ avyāpajjhā phassā phusanti.|| ||

So avyāpajjhehi phassehi phuṭṭho||
samāno avyāpajjhaṃ vedanaṃ vediyati ekanta-sukhaṃ||
seyyathā pi devā Subhakiṇṇā.|| ||

Idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukka-vipākaṃ.

4. Katamañ ca bhikkhave kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ?|| ||

Idha, bhikkhave, ekacco||
savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṃ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṃ abhisaṅkhāroti,||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṃ abhisaṅkhāroti.|| ||

So savyāpajjham pi avyāpajjham pi kāya-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi vacī-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi mano-saṅkhāraṃ abhisaṅkhāritvā||
savyāpajjham pi avyāpajjham pi lokaṃ uppajjati.|| ||

Tam enaṃ savyāpajjham pi avyāpajjham pi lokaṃ upapannaṃ||
samānaṃ savyāpajjhā pi avyāpajjhā pi phassā phusanti.|| ||

So savyāpajjhehi pi avyāpajjhehi pi phassehi phuṭṭho||
samāno savyāpajjham pi avyāpajjham pi vedanaṃ vediyati vokiṇṇa-sukha-dukkhaṃ||
seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.|| ||

Idaṃ vuccati bhikkhave kammaṃ kaṇha-sukkaṃ kaṇha-sukka-vipākaṃ.|| ||

5. Katamañ ca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇha-asukka-vipākaṃ kammaṃ kamma-k-khayāya saṃvaṭṭati?|| ||

Sammā-diṭṭhi,||
sammā-sāṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhī.|| ||

Imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchi-katvā paveditānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement