Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXV: Āppatti-bhaya Vagga

Sutta 241

Saṅgha-Bhedaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[239]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati Ghositārāme.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Ānandaṃ Bhagavā etad avoca:|| ||

"Api nu taṃ Ānanda adhikaraṇaṃ vupasantan" ti?|| ||

"Kuto taṃ bhante adhikaraṇaṃ vupasamissa ti?|| ||

Āyasmato bhante Anuruddhassa Bāhiyo nāma saddhi-vihārī kevala-kappaṃ Saṅgha-bhedāya ṭhito.|| ||

Tatthāyasmā Anuruddho na ekavācikam pi bhaṇitabbaṃ maññatī" ti.|| ||

"Kadā pan'Ānanda Anuruddho Saṅgha-majjhe adhikaraṇesu voyuñjati?|| ||

Na nu Ānanda yāni kānici adhikaraṇāni uppajjanti sabbāni tāni tumhe c'eva vūpasametha Sāriputta-Moggallānā ca.|| ||

 

§

 

Cattāro'me Ānanda attha-vase sampassamāno pāpa-bhikkhu Saṅgha-bhedena nandati.|| ||

Katame cattāro?|| ||

Idh'Ānanda pāpa-bhikkhu du-s-sīlo hoti pāpa-dhammo asuci saṅkassara-samā-cāro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brahma-cārīpaṭiñño [240] antopūti avassuto kasambu-jāto.|| ||

Tass'evaṃ hoti:|| ||

'Sace kho maṃ bhikkhū jānissanti||
"Dususīlo pāpa-dhammo asuci saṃkassara-samā-cāro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brahma-cārīpaṭiñño antopūti avassuto kasambu-jāto" ti,||
samaggā maṃ santā nāsissanti,||
vaggā pana maṃ na nāsissantī' ti.|| ||

Idaṃ Ānanda paṭhamaṃ attha-vasaṃ sampassamāno pāpa-bhikkhu Saṅgha-bhedena nandati.|| ||

Puna ca paraṃ Ānanda pāpa-bhikkhu micchā-diṭṭhiko hoti antagāhi-kāya diṭṭhiyā samannāgato.|| ||

Tass'evaṃ hoti:|| ||

'Sace kho maṃ bhikkhū jānissanti||
"micchā-diṭṭhiko antaggāhi-kāya diṭṭhiyā samannāgato" ti,||
samaggā maṃ santā nāsissanti,||
vaggā pana maṃ na nāsissantī' ti.|| ||

Idaṃ Ānanda dutiyaṃ attha-vasaṃ sampassamāno pāpa-bhikkhu Saṅgha-bhedena nandati.|| ||

Puna ca paraṃ Ānanda pāpa-bhikkhu micchā ājīvo hoti,||
micchā ājīvena jīvitaṃ kappeti.|| ||

Tass'evaṃ hoti:|| ||

'Sace kho maṃ bhikkhū jānissanti:||
"micchā ājīvo,||
micchā ājīvena jīvikaṃ kappetī" ti,||
samaggā pana maṃ nāsissanti,||
vaggā pana maṃ na nāsissanti' ti.|| ||

Idaṃ Ānanda tatiyaṃ attha-vasaṃ sampassamāno pāpa-bhikkhu Saṅgha-bhedena nandati.|| ||

Puna ca paraṃ Ānanda, pāpa-bhikkhu labha-kāmo hoti sakkāra-kāmo anavaññatti-kāmo.|| ||

Tassa evaṃ hoti:|| ||

'Sace kho maṃ bhikkhu janissanti:||
"Labhakāmo sakkāra-kāmo anavaññatti-kāmo" ti,||
samagga maṃ santa na sakkarissanti||
na garu-karissanti na mānessanti na pujessanti,||
vaggā pana maṃ sakkarissanti garu-karissanti mānessanti pujessanti' ti.|| ||

Idaṃ, Ānanda, catutthaṃ attha-vasa sampassamāno pāpa-bhikkhu Saṅgha-bhedena nandati.|| ||

Ime kho Ānanda cattāro attha-vase sampassamāno pāpa-bhikkhu Saṅgha-bhedena nandatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement