Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXV: Āppatti-bhaya Vagga

Sutta 246[ed1]

Paññāvuddhi Suttaṃ and Bahukāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[245]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Cattāro'me bhikkhave dhammā paññā-vuddhiyā saṃvaṭṭantī.|| ||

Katame cattāro?|| ||

Sappurisa-saṃ-sevo,||
Sad'Dhamma-savaṇaṃ,||
yoniso mana-sikāro,||
Dhamm-ā-nu-Dhamma-paṭipatti.|| ||

Ime kho bhikkhave cattāro dhammā paññā-vuddhiyā saṃvaṭṭantī ti.

 


 

Cattāro'me bhikkhave dhammā manussa-bhutassa bahu-kārā honti.|| ||

Katame cattāro?|| ||

Sappurisa-saṃ-sevo,||
Sad'Dhamma-savaṇaṃ,||
yoniso mana-sikāro,||
Dhamm-ā-nu-Dhamma-paṭipatti.|| ||

[246] Ime kho bhikkhave cattāro dhammā manussa-bhutassa bahu-kārā hontī ti.|| ||

 


[ed1] The BJT Pali has this as two suttas.

 


Contact:
E-mail
Copyright Statement