Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
I: Sekha-Bala Vagga

Sutta 7

Kāmesu-Palāḷita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[5]

[1][pts][bodh][than] Yebhūyyena bhikkhave sattā kāmesu palāḷitā.

Asita-vyābhaṅigiṃ bhikkhave kula-putto ohāya agārasmā anagāriyaṃ pabba-jito hoti,||
saddhā-pabba-jito kula-putto ti alaṃ vacanāya.|| ||

Taṃ kissa hetu?

Labbhā bhikkhave yobbanena kāmā.||
Te ca kho yādisā vā tādisā vā||
ye ca bhikkhave hīnā kāmā,||
ye ca majjhimā kāmā.||
Ye ca paṇītā kāmā||
sabbe kāmā tv'eva saṅkhaṃ gacchanti.

[6] Seyyathā pi, bhikkhave, daharo kumāro mando uttāna-seyyako dhātiyā pamādam anvāya kaṭṭhaṃ vā kaṭhalaṃ vā mukhe āhareyya,||
tam enaṃ dhāti sīghaṃ sīghaṃ mana-sikareyya,||
sīghaṃ sīghaṃ mana-sikaritvā||
sīghaṃ sīghaṃ āhareyya,||
no ce sakkuṇeyya sīghaṃ sīghaṃ āharituṃ||
vāmena hatthena sīsaṃ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṃ karitvā salohitam pi āhareyya.|| ||

Taṃ kissa hetu?|| ||

Atth'esā bhikkhave kumārassa vihesā, nesā n'atthīti vadāmi.|| ||

Karaṇīyañ ca kho etaṃ bhikkhave dhātiyā attha-kāmāya hitesiniyā anukampi-kāya anukampaṃ upādāya.|| ||

Yato ca kho so bhikkhave kumāro vuddho hoti alaṃpañño anapekkhā pana bhikkhave dhāti tasmiṃ kumāre hoti 'atta-gutto-dāni kumāro nālaṃ pamādāyā' ti.|| ||

Evam eva kho bhikkhave yāvakīvañ ca bhikkhuno saddhāya akataṃ hoti kusalesu dhammesu,||
hiriyā akataṃ hoti kusalesu dhammesu,||
ottappena akataṃ hoti kusalesu dhammesu,||
viriyena akataṃ hoti kusalesu dhammesu,||
pañññāya akataṃ hoti kusalesu dhammesu,||
anurakkhitabbo tāva me so bhikkhave bhikkhu hoti.|| ||

Yato ca kho bhikkhave bhikkhuno saddhāya kataṃ hoti kusalesu dhammesu,||
hiriyā kataṃ hoti kusalesu dhammesu,||
ottappena kataṃ hoti kusalesu dhammesu,||
viriyena kataṃ hoti kusalesu dhammesu,||
paññāya kataṃ hoti kusalesu dhammesu,||
anapekho dānāhaṃ bhikkhave tasmiṃ bhikkhusmiṃ homi:|| ||

'Atta-gutto-dāni bhikkhu nālaṃ pamādāyā ti.|| ||

 


Contact:
E-mail
Copyright Statement