Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
II: Bala Vagga

Sutta 12

Kūṭa Suttaṃ aka Sekha-Bala Agga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[10]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave sekha-balāni.|| ||

Katamāni pañca?|| ||

Saddhā-balaṃ,||
hiri-balaṃ,||
ottappa-balaṃ,||
viriya-balaṃ,||
paññā-balaṃ.|| ||

Imāni kho bhikkhave pañca sekha-balāni.|| ||

Imesaṃ kho bhikkhave pañcannaṃ sekha-balānaṃ etaṃ aggaṃ,||
etaṃ saṃgāhikaṃ,||
etaṃ saṃighātaniyaṃ yad idaṃ paññā-balaṃ.|| ||

Seyyathā pi, bhikkhave, kuṭāgārassa etaṃ aggaṃ,||
etaṃ saṃgāhikaṃ,||
etaṃ saṃighātaniyaṃ yad idaṃ kuṭaṃ,||
evam eva kho, bhikkhave,||
imesaṃ pañcannaṃ sekha-balānaṃ etaṃ aggaṃ,||
etaṃ saṃgāhikaṃ,||
etaṃ saṃighātaniyaṃ yad idaṃ paññā-balaṃ.|| ||

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:|| ||

'Saddhā-balena samannāgatā bhavissāma sekha-balena,||
hiri-balena samannāgatā bhavissāma sekha-balena,||
ottappa-balena samannāgatā bhavissāma sekha-balena,||
viriya-balena samannāgatā bhavissāma sekha-balena,||
paññā-balena samannāgatā bhavissāma sekha-balenā' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement