Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
IV. Sumanā Vagga

Sutta 34

Sīha-Senāpati Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[38]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesālisaṃ viharati Mahāvane kūṭā-gāra sālāyaṃ.|| ||

Atha kho sīho senāpati yena [39] Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisidi. || ||

Eka-m-antaṃ nisinno kho sīho senāpati Bhagavantaṃ etad avoca:|| ||

Sakkā nu kho bhante sandiṭṭhikaṃ dāna-phalaṃ paññāpetun ti?|| ||

Sakkā sīhāti Bhagavā avoca.|| ||

Dāyako Sīha dāna-pati bahuno janassa piyo hoti manāpo.|| ||

Yam pi Sīha dāyako dāna-pati bahuno janassa piyo hoti manāpo,||
idam pi sandiṭṭhikaṃ dāna-phalaṃ.|| ||

Puna ca paraṃ Sīha dāyakaṃ dāna-patiṃ santo sappurisā bhajanti.|| ||

Yam pi Sīha dāyakaṃ dāna-patiṃ santo sappurisā bhajanti,||
idam pi sandiṭṭhikaṃ dāna-phalaṃ.|| ||

Puna ca paraṃ Sīha dāyakassa dāna-patino kalyāṇo kitti-saddo abbhu-g-gacchati.|| ||

Yam pi Sīha dāyakassa dāna-patino kalyāṇo kitti-saddo abbhu-g-gacchati,||
idam pi sandiṭṭhikaṃ dāna-phalaṃ.|| ||

Puna ca paraṃ Sīha dāyako dāna-pati yaṃ yad eva parisaṃ upasaṅkamati.|| ||

Yadi khattiya-parisaṃ,||
yadi brāhmaṇa-parisaṃ,||
yadi gahapati-parisaṃ,||
yadi samaṇa-parisaṃ,||
visāradova upasaṅkamati amaṅku-bhuto.|| ||

Yam pi Sīha dāyako dāna-pati yaṃ yad eva-parisaṃ upasaṅkamati:||
yadi khattiya-parisaṃ,||
yadi brāhmaṇa-parisaṃ,||
yadi gahapati parisaṃ,||
yadi samaṇa-parisaṃ,||
visāradova upasaḍkamati amaṅku-bhuto:||
idam pi sandiṭṭhi-kāṃ dāna-phalaṃ.|| ||

Puna ca paraṃ Sīha dāyako dāna-pati kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Yam pi Sīha dāyako dāna-pati kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Idaṃ samparāyikaṃ dāna-phalanti.|| ||

Evaṃ vutte sīho senāpati Bhagavantaṃ etad avoca:|| ||

"Yān'imāni bhante Bhagavatā cattāri sandiṭṭhi-kāni dāna-phalāni akkhātāni,||
n-ā-haṃ ettha Bhagavato saddhāya gacchāmi,||
ahampetāni jānāmi.|| ||

Ahaṃ bhante dāyako dāna-pati bahuno janassa piyo manāpo.|| ||

Ahaṃ bhante dāyako dāna-pati.|| ||

Maṃ santo sappurisā bhajanti.|| ||

Ahaṃ bhante dāyako dāna-pati,||
mayhaṃ kalyāṇo kitti-saddo ababhuggato:|| ||

sīho senāpati dāyako kārako saṅgh'upaṭṭhāko ti.|| ||

Ahaṃ [40] bhante dāyako dāna-pati,||
yaṃ yad eva parisaṃ upasaṅkamāmi:||
yadi khattiya-parisaṃ,||
yadi brāhmaṇa-parisaṃ,||
yadi gahapati parisaṃ,||
yadi samaṇa-parisaṃ,||
visāradova upasaṅkamāmi amaṅku-bhuto.|| ||

Yān'imāni bhante Bhagavatā cattāri sandiṭṭhi-kāni dāna-phalāni akkhātāni,||
n-ā-haṃ ettha Bhagavato saddhāya gacchāmi,||
ahampetāni jānāmi.|| ||

Yañ ca kho maṃ bhante Bhagavā evam āha:|| ||

'Dāyako Sīha dāna-pati kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī'ti etāhaṃ na jānāmi.|| ||

Ettha va panāhaṃ Bhagavato saddhāya gacchāmī" ti.|| ||

Evam etaṃ Sīha,||
eva me taṃ Sīha,||
dāyako dāna-pati kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī ti.|| ||

 

Dadaṃ piyo hoti bhajanti naṃ bahū kittiñ ca pappoti yaso ca vaḍḍati,||
amaṅku-bhuto parisaṃ vigāhati visārado,||
hoti naro amaccharī.|| ||

Tasmā hi dānāti dadanti paṇḍitā,||
vineyya macchera-malaṃ sukhesino,||
te dīgha-rattaṃ tidive pati-ṭ-ṭhitā devānaṃ sahavygatā ramanti te||
katāvāsā kata-kusalā ito cutā sayaṃpabhā anuvicaranti Nandanaṃ.|| ||

Te tattha nandanti ramanti modare samappitā kāma-guṇehi pañcahi||
katvāna vākyaṃ asitassa tādino ramanti sagge Sugatassa sāvakā ti.|| ||

 


Contact:
E-mail
Copyright Statement