Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
IV. Sumanā Vagga

Sutta 35

Dānā-Nisaṃsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[41]

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pañc'ime bhikkhave dāne ānisaṃsā.|| ||

Katame pañca?|| ||

Bahuto janassa piyo hoti manāpo.|| ||

Santo sappurisā bhajanti.|| ||

Kalyāṇo kitti-saddo abbhu-g-gacchati.|| ||

Gihī-dhammā anapeto hoti.|| ||

Kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Ime kho bhikkhave pañca dāne ānisaṃsāti.|| ||

 

Dada-māno piyo hoti sataṃ dhammaṃ anukkamaṃ,||
Santo naṃ sadā bhajanti saññatā Brahmā-cārayo.|| ||

Te tassa dhammaṃ desenti sabba-dukkhā-panūdanaṃ,||
yaṃ so dhammaṃ idhaññāya parinibbāti anāsavo" ti.|| ||

 


Contact:
E-mail
Copyright Statement