Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
IV. Sumanā Vagga

Sutta 40

Mahā Sāla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[44]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Himavantaṃ bhikkhave pabba-tarājaṃ nissāya mahā-sālā pañcahi vaḍḍhihi vaḍḍhanti.|| ||

Katamāhi pañcahi?|| ||

2. Sākhā-patta-palāsena vaḍḍhanti.|| ||

Tacena vaḍḍhanti.|| ||

Papaṭikāya vaḍḍhanti.|| ||

Pheggunā vaḍḍhanti.|| ||

Sārena vaḍḍhanti.|| ||

Himavannaṃ bhikkhave pabba-tarājaṃ nissāya mahā-sālā imāhi pañcahi vaḍḍhīhi vaḍḍhanti.|| ||

Evam eva kho bhikkhave saddhaṃ kula-patiṃ nissāya antojano pañcahi vaḍḍhīhi vaḍḍhati.|| ||

Katamāhi pañcahi?|| ||

3. Saddhāya vaḍḍhati.|| ||

Sīlena vaḍḍhati.|| ||

Sutena vaḍḍhati.|| ||

Cāgena vaḍḍhati.|| ||

Paññāya vaḍḍhati.|| ||

Saddaṃ bhikkhave kula-patiṃ nissāya antojano imāhi pañcahi vaḍḍhīhi vaḍḍhatī" ti.|| ||

Yathā hi pabbato selo araññasmiṃ brahāvane,||
Taṃ rukkhā upanissāya vaḍḍhante te vanappatī.||
Tath'eva sīla sampannaṃ saddhaṃ kula-patiṃ idha,||
Upanissāya vaḍḍhanti putta-dārā ca bandhavā,||
Amaccā ñāti-saṅghā ca ye c'assa anujīvino.||
Tassa sīla-vato sīlaṃ cāgaṃ sucaritāni ca,||
Passamānānukubbanti ye bhavanti vicakkhaṇā.||
Idha dhammaṃ caritvāna Maggaṃ sugatigāminaṃ,||
Nandino deva-lokasmiṃ modanti kāma-kāmino ti.|| ||

Sumanā Vagga Catuttha

 


Contact:
E-mail
Copyright Statement