Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
5. Muṇḍarāja-Vagga

Sutta 47

Pañca Dhana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[53]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

'Pañc'imāni bhikkhave dhanāni.|| ||

Katamāni pañca?|| ||

Saddhā-dhanaṃ,||
sīla-dhanaṃ,||
suta-dhanaṃ,||
cāga-dhanaṃ,||
paññā-dhanaṃ.|| ||

 

§

 

2. Katamañ ca bhikkhave saddhā-dhanaṃ?|| ||

Idha, bhikkhave, ariya-sāvako saddho hoti,||
sadda-hati Tathāgatassa bodhiṃ:|| ||

"Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa sampanno||
Sugato||
loka-vidu anuttaro purisa-damma-sārathī||
satthā deva-manussānaṃ||
Buddho||
Bhagavā" ti.|| ||

Idaṃ vuccati bhikkhave saddhā-dhanaṃ.|| ||

3. Katamañ ca bhikkhave sīla-dhanaṃ?|| ||

Idha, bhikkhave, ariya-sāvako pāṇ-ā-tipātā paṭivirato hoti||
adinn'ādānā paṭivirato hoti||
kāmesu micchā-cārā paṭivirato hoti||
musā-vādā paṭivirato hoti||
surā-mera-yamajja-pamā-daṭṭhānā paṭivirato hoti.|| ||

Idaṃ vuccati bhikkhave sīla-dhanaṃ.|| ||

Katamañ ca bhikkhave suta-dhanaṃ?|| ||

Idha, bhikkhave, ariya-sāvako bahu-s-suto hoti.|| ||

Ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ,||
Brahma-cariyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti,||
dhatā vacasā parivitā manas-ā-nupekkhitā diṭṭiyā suppaṭi-viddhā.|| ||

Idaṃ vuccati bhikkhave suta-dhanaṃ.|| ||

Katamañ ca bhikkhave cāga-dhanaṃ?|| ||

Idha, bhikkhave, ariya-sāvako vigata-mala-maccherena cetasā agāraṃ ajjhā-vasati||
mutta-vāgo payatapāṇi vossagga-rato yāva yogo dāna-saṃvihāga-rato.|| ||

Idaṃ vuccati bhikkhave cāga-dhanaṃ.|| ||

Katamañ ca bhikkhave paññā-dhanaṃ?|| ||

Idha, bhikkhave, ariya-sāvako paññavā hoti||
uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya gāminiyā.|| ||

Idaṃ vuccati bhikkhave paññā-dhanaṃ.|| ||

Imāni kho bhikkhave pañca dhanānī" ti.|| ||

[54] Yassa saddhā Tathāgate acalā suppati-ṭ-ṭhitā,||
Sīlañ ca yassa kalyāṇaṃ ariya-kantaṃ pasaṃsitaṃ.

Saṅghe pasādo yass'atthi uju-bhutañ ca dassanaṃ,||
Adaliddo ti taṃ āhu, amoghaṃ tassa jīvitaṃ.

Tasmā saddhañ ca sīlañ ca pasādaṃ dhamma-dassanaṃ,||
Anuyuñjetha medhāvī saraṃ Buddhāna-sāsan ti.|| ||


Contact:
E-mail
Copyright Statement