Anguttara Nikāya
Pañcaka Nipāta
9. Thera Vagga
Sutta 81
Rājaniya Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the Pali Text Society Anguttara-Nikaya edited by Prof. E. Hardy, Ph.D., D.D.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
Pañcahi bhikkhave dhammehi||
samannāgato thero bhikkhu sabrahmacārīnaɱ||
appiyo ca hoti||
amanāpo ca||
agaru ca||
abhāvanīyo ca.|| ||
Katamehi pañcahi?|| ||
Rajaniye rajjani,||
dussaniye dussati,||
mohanīye muyhati,||
kuppanīye kuppati,||
madaniye majjati.|| ||
Imehi kho bhikkhave pañcahi dhammehi||
samannāgato thero bhikkhu sabrahmacārinaɱ||
appiyo ca hoti||
amanāpo ca||
agaru ca||
abhāvaniyo cā' ti.|| ||
■
Pañcahi bhikkhave dhammehi||
samannāgato thero bhikkhu sabrahmacārinaɱ||
piyo ca hoti||
manāpo ca||
garu ca||
bhāvanīyo ca.|| ||
Katamehi pañcahi?|| ||
[111] Rajanīye na rajjati,||
dussanīye na dussati,||
mohanīye na muyihati,||
kuppanīye na kuppati,||
madanīye na majjati.|| ||
Imehi kho bhikkhave pañcahi dhammehi||
samannāgato thero bhikkhu sabrahmacārīnaɱ||
piyo ca hoti||
manāpo ca||
garu ca||
bhāvaniyo cā' ti.|| ||