Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
9. Thera Vagga

Sutta 84

A-s-saddha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[112]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Pañcahi bhikkhave dhammehi||
samannāgato thero bhikkhu sabrahma-cārīnaṃ||
appiyo ca hoti||
amanāpo ca||
agaru ca||
abhāvanīyo ca.|| ||

Katamehi pañcahi?|| ||

Assaddho hoti,||
ahiriko hoti,||
an-ottāpi hoti,||
kusito hoti,||
duppañño hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi||
samannāgato thero bhikkhu sabrahma-cārinaṃ||
appiyo ca hoti||
amanāpo ca||
agaru ca||
abhāvaniyo cā' ti.|| ||

 

§

 

Pañcahi bhikkhave dhammehi||
samannāgato thero bhikkhu sabrahma-cārinaṃ||
piyo ca hoti||
manāpo ca||
garu ca||
bhāvanīyo ca.|| ||

Katamehi pañcahi?|| ||

Saddho hoti,||
hirimā hoti,||
ottappi hoti,||
āraddha-viriyo hoti,||
paññavā hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi||
samannāgato thero bhikkhu sabrahma-cārīnaṃ||
piyo ca hoti||
manāpo ca||
garu ca||
bhāvaniyo cā' ti.|| ||


Contact:
E-mail
Copyright Statement