Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
9. Thera Vagga

Sutta 88

Thera Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[114]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu bahu-jana-ahitāya paṭipanno hoti,||
bahu-janaa-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

Katamehi pañcahi?|| ||

2. Thero hoti rattaññu cira-pabba-jito.|| ||

Ñāto hoti yasassī sagahaṭṭha-pabba-jitānaṃ bahu-jana-parivāro.|| ||

Lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Bahu-s-suto hoti suta-dharo suta-sanni-cayo,||
ye te dhammā ādikalyāṇā||
majjhe kalyāṇā||
pariyosāna-kalyāṇā||
sātthaṃ sa-vyañjanāṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Micchā-diṭṭhiko hoti viparīta-dassano.|| ||

 

§

 

So bahu-janaṃ Sad'Dhammā vuṭṭhāpetvā asad'dhamme patiṭṭhāpeti:||
thero bhikkhu rattaññu cira-pabba-jito||
iti pi'ssa [115] diṭṭh'ānugatiṃ āpajjanti.|| ||

Ñāto thero bhikkhu yasassī sagahaṭṭha-pabba-jitānaṃ bahu-jana-parivāro||
iti pi'ssa diṭṭh'ānugatiṃ āpajjanti.|| ||

Lābhī thero bhikkhu cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ||
iti pi'ssa diṭṭh'ānugatiṃ āpajjanti.|| ||

Bahu-s-suto thero bhikkhu suta-dharo suta-sanni-cayo||
iti pi'ssa diṭṭānugatiṃ āpajjanti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu bahu-jan'āhitāya paṭipannona hoti bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṃ.|| ||

 


 

3. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu bahu-jana-hitāya paṭipanno hoti bahu-jana-sukhāya bahuno janassa atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Katamehi pañcahi?|| ||

4. Thero hoti rattaññu cira-pabba-jito.|| ||

Ñāto hoti yasassī gahaṭṭha-pabba-jitānaṃ bahu-jana-parivāro.|| ||

Lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Bahu-s-suto hoti suta-dharo suta-sanni-cayo,||
ye te dhammā ādikalyāṇā||
majjhe-kalyāṇā||
pariyosāna kalyāṇā||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti,||
dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Sammā-diṭṭhiko hoti aviparita-dassano.|| ||

 

§

 

So bahu-janaṃ asad'dhammā vuṭṭhāpetvā Sad'Dhamme patiṭṭhāpeti.|| ||

Thero bhikkhu rattaññu cira-pabba-jito iti pi'ssa diṭṭh'ānugatiṃ āpajjanti.|| ||

Ñāto thero bhikkhu yasassī sagahaṭṭha-pabba-jitānaṃ bahu-jana-parivāro iti pi'ssa- diṭṭh'ānugatiṃ āpajjanti.|| ||

Lābhī thero bhikkhu cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ iti pi'ssa- diṭṭh'ānugatiṃ āpajjanti.|| ||

Bahu-s-suto thero bhikkhu suta-dharo suta-sanni-cayo iti pi'ssa diṭṭh'ānugatiṃ āpajjanti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu bahu-jana-hitāya paṭipanno hoti bahu-jana-su- [116] khāya bahuno janassa atthāya hitāya sukhāya deva-manussānan ti.|| ||


Contact:
E-mail
Copyright Statement