Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
11. Phāsu-Vihāra Vagga

Sutta 101

Sekha-Vesārajja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[127]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave sekha-vesārajja-karaṇā dhammā.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu saddho hoti,||
sīlavā hoti,||
bahu-s-suto hoti,||
āraddha-viriyo hoti,||
paññavā hoti.|| ||

 

§

 

Yaṃ kho bhikkhave a-s-saddhassa sārajjaṃ hoti,||
saddhassa taṃ sārajjaṃ na hoti.|| ||

Tasmāyaṃ dhammo sekha-vesārajja-karaṇo.|| ||

Yaṃ bhikkhave du-s-sīlassa sārajjaṃ hoti,||
sīla-vato taṃ sārajjaṃ na hoti.|| ||

Tasmāyaṃ dhammo sekha-vesārajja-karaṇo.|| ||

Yaṃ bhikkhave appasutassa sārajjaṃ hoti,||
bahu-s-sutassa taṃ sārajjaṃ na hoti.|| ||

Tasmāyaṃ dhammo sekha-vesārajja-karaṇo.|| ||

Yaṃ bhikkhave kusītassa sārajjaṃ hoti,||
āraddha-viriyassa taṃ sārajjaṃ na hoti.|| ||

Tasmāyaṃ dhammo sekha-vesārajja-karaṇo.|| ||

Yaṃ bhikkhave duppaññassa sārajjaṃ hoti,||
paññavato taṃ sārajjaṃ na hoti.|| ||

Tasmāyaṃ dhammo sekha-vesārajja-karaṇo.|| ||

Ime kho bhikkhave pañca sekha-vesārajja-karaṇā dhammā" ti.|| ||


Contact:
E-mail
Copyright Statement