Anguttara Nikaya
Pañcaka-Nipāta
12. Andhakavinda Vagga
Sutta 118
Micchādiṭṭhika Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the Pali Text Society Anguttara-Nikaya edited by Prof. E. Hardy, Ph.D., D.D.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataɱ nikkhittā evaɱ niraye.|| ||
Katamehi pañcahi?|| ||
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaɱ bhāsati;||
ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaɱ bhāsati;||
micchā-diṭṭhikā ca hoti;||
micchā-saŋkappā ca;||
saddhādeyyaɱ vinipāteti.|| ||
Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataɱ nikkhittā evaɱ niraye.|| ||
[141] Pañcahi bhikkhave dhammehi samannāgatā bhikkhuni yathābhataɱ nikkhittā evaɱ sagge.|| ||
Katamehi pañcahi?|| ||
Anuvicca pariyogāhetvā avaṇaṇārabhassa avaṇaṇaɱ bhāsati;||
anuvicca pariyogāhetvā vaṇaṇārabhassa vaṇaṇaɱ bhāsati;||
sammā-diṭṭhikā ca hoti;||
sammā-saŋkappā ca;||
saddhādeyyaɱ na vinipāteni.|| ||
Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhuni yathābhataɱ nikkhittā evaɱ saggeti.|| ||