Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
13. Gilāna Vaggo

Sutta 122

Sati-Sūpatthika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[143]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Yo hi koci bhikkhave bhikkhu vā bhikkhuni vā pañca dhamme bhāveti,||
pañca dhamme bahulī-karoti,||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upadisese Anāgāmitā.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhuno ajjhattaṃ yeva sati s'upaṭṭhitā hoti,||
dhammānaṃ uday'attha-gāminiyā paññāya,||
asubhānupassī kāye viharati,||
āhāre paṭikkula-saññi,||
sabba-loke anabhirata-saññi,||
sabba-saṅkhāraresu anicc'ānupassī.|| ||

Yo hi koci bhikkhave bhikkhu vā bhikkhuni vā ime pañca dhamme bhāveti,||
ime pañca dhamme bahulī-karoti,||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||


Contact:
E-mail
Copyright Statement