Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
16. Sad'Dhamma Vaggo

Sutta 153

Tatiya Sammatta-Niyāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[175]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcahi bhikkhave, dhammehi samannāgato suṇanto pi Sad'Dhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

Katamehi pañcahi?|| ||

Makkhī dhammaṃ suṇāti makkha-pariyuṭṭhito,||
upārambha-citto dhammaṃ suṇāti randha-gavesī,||
[176] Dhamma-desake āhata-citto hoti khila-jāto,||
duppañño hoti jaḷo eḷa-mūgo,||
anaññāte aññāta-mānī hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato suṇanto pi Sad'Dhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

 

§

 

Pañcahi bhikkhave dhammehi samannāgato suṇanto Sad'Dhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.|| ||

Katamehi pañcahi?|| ||

Amakkhī dhammaṃ suṇāti na makkha-pariyuṭṭhito,||
anupārambha-citto dhammaṃ suṇāti na randha-gavesī,||
Dhamma-desake anāhata-citto hoti akhila-jāto,||
paññavā hoti ajaḷo aneḷa-mūgo,||
na anaññāte aññāta-māni hoti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato suṇanto Sad'Dhammaṃ bhabbo niyamaṃ okkamituṃ kusalesu dhammesu sammattan ti.|| ||


Contact:
E-mail
Copyright Statement