Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XVIII. Upāsaka Vaggo

Sutta 176

Pīti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[206]

[1][than][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Anāthapiṇḍiko gahapati pañca-mattehi upāsaka-satehi parivuto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisidi.||
Eka-m-antaṃ nisinnaṃ kho Anāthapiṇḍikaṃ gahapatiṃ Bhagavā etad avoca:|| ||

2. Tumhe pi kho gahapati,
bhikkhu-saṅghaṃ pacc'upaṭṭhitā cīvara-piṇḍa-pāta-senā-sanagilāna-paccay-abhesajja-parikkhārena.|| ||

Na kho gahapati,
tāvataken'eva tuṭṭhi karaṇiyā:|| ||

'Mayaṃ bhikkhu-saṅghaṃ pacc'upaṭṭhitā
cīvara-piṇḍa-pāta-senā-sanagilāna-paccay-abhesajja-parikkhārenā' ti.|| ||

Tasmātiha gahapati,
evaṃ sikkhitabbaṃ:|| ||

[207]3."Kinti mayaṃ kālena kālaṃ pavivekaṃ pītiṃ upasampajja vihareyyāmā" ti.|| ||

Evaṃ hi vo gahapati sikkhitabban ti.|| ||

 

§

 

4. Evaṃ vutte āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

Acchariyaṃ bhante!|| ||

Abbhutaṃ bhante!|| ||

Yāva su-bhāsitatañ c'idaṃ bhante, Bhagavatā:-|| ||

"Tumhe kho gahapati,
bhikkhu-saṅghaṃ pacc'upaṭṭhitā
cīvara-piṇḍa-pāta-senā-sanagilāna-paccay-abhesajja-parikkhārena.|| ||

Na kho gahapati tāvataken'eva tuṭṭhi karaṇiyā:|| ||

'Mayaṃ bhikkhu-saṅghaṃ pacc'upaṭṭhitā
cīvara-piṇḍa-pāta-senā-sanagilāna-paccay-abhesajja-parikkhārenā' ti.|| ||

Tasmātiha gahapati,
evaṃ sikkhitabbaṃ:|| ||

"Kinti mayaṃ kālena kālaṃ pavivekaṃ pītiṃ upasampajja vihareyyāmā' ti.|| ||

Evaṃ hi vo gahapati,
sikkhitabban' ti.|| ||

Yasmiṃ bhante,
samaye ariya-sāvako pavivekaṃ pītiṃ upasampajja viharati.|| ||

Pañc'assa ṭhānāni tasmiṃ samaye na honti:|| ||

Yam pi'ssa kām'ūpasaṃhitaṃ dukkhaṃ domanassaṃ,
tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yam pi'ssa kām'ūpasaṃhitaṃ sukhaṃ somanassaṃ,
tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yam pi'ssa akusalupasaṃhitaṃ dukkhaṃ domanassaṃ,
tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yam pi'ssa akusal'ūpasaṃhitaṃ sukhaṃ somanassaṃ,
tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yam pi'ssa kusal'ūpasaṃhitaṃ dukkhaṃ domanassaṃ,
tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yasmiṃ bhante,
samaye ariya-sāvako pavivekaṃ pītiṃ upasampajja viharati.
Imāni'ssa pañca ṭhānāni tasmiṃ samaye na hontī ti.|| ||

 

§

 

Sādhu! Sādhu! Sāriputta.|| ||

Yasmiṃ Sāriputta, samaye [208] ariya-sāvako pavivekaṃ pītiṃ upasampajja viharati,
pañc'assa ṭhānāni tasmiṃ samaye na honti:|| ||

Yam pi'ssa kām'ūpasaṃhitaṃ dukkhaṃ domansasaṃ,
tam pi'ssa tasmim samaye na hoti.|| ||

Yam pi'ssa kām'ūpasaṃhitaṃ sukhaṃ somanassaṃ,
tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yam pi'ssa akusal'ūpasaṃhitaṃ dukkhaṃ domanassaṃ,
tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yam pi'ssa akusal'ūpasaṃhitaṃ sukhaṃ somanassaṃ,
tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yam pi'ssa kusal'ūpasaṃhitaṃ dukkhaṃ domanassaṃ,
tam pi'ssa tasmiṃ samaye na hoti.|| ||

Yasmiṃ Sāriputta samaye ariya-sāvako pavivekaṃ pītiṃ upasampajja viharati,
imāni'ssa pañca ṭhānāni tasmiṃ samaye na hontī ti.|| ||


Contact:
E-mail
Copyright Statement