Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
XX. Brāhmaṇa Vagga

Sutta 195

Piṅgiyānī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[239]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Tena kho pana samayena pañca-mattāni Licchavīsatāni Bhagavantaṃ payirupāsanti.|| ||

App ekacce Licchavī nīlā honti nīla-vaṇṇā nīla-vatthā nīl-ā-laṃkārā.|| ||

App ekacce Licchavī pītā honti pīta-vaṇṇā pītavatthā pīt-ā-laṃkārā.|| ||

App ekacce Licchavī lohitakā honti lohitaka-vaṇṇā lohitaka-vatthā lohitak-ā-laṃkārā.|| ||

App ekacce Licchavī odātā honti odāta-vaṇṇā odāta-vatthā odāt-ā-laṃkārā.|| ||

Tyāssu'daṃ Bhagavā atirocati vaṇṇena c'eva yasasā ca.|| ||

Atha kho Piṅgiyānī brāhmaṇo uṭṭhāy āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca:|| ||

"Paṭibhāti maṃ Bhagavā,||
paṭibhāti maṃ Sugatā" ti.|| ||

"Paṭibhātu taṃ Piṅgiyānī" ti Bhagavā avoca.|| ||

Atha kho Piṅgiyānī brāhmaṇo Bhagavato sammukhā sāruppāya gāthāya abhitthavi:|| ||

Padumaṃ yathā kokanadaṃ sugandhaṃ||
Pāto siyā phullam avītagandhaṃ,||
Aṅgīrasaṃ passa virocamānaṃ||
Tapantam ādiccam iv'antalikkhe ti.|| ||

Atha kho te Licchavī pañcahi uttarā-saṅgasatehi Piṅgiyāniṃ brāhmaṇaṃ acchādesuṃ.|| ||

Atha kho Piṅgiyānī brāhmaṇo tehi pañcahi uttarā-saṅgasatehi Bhagavantaṃ [240] acchādesi.|| ||

Atha kho Bhagavā te Licchavī etad avoca:|| ||

2. "Pañcannaṃ Licchavī, ratanānaṃ pātu-bhāvo dullabho lokasmiṃ.|| ||

Katamesaṃ pañcannaṃ?|| ||

3. Tathāgatassa arahato Sammā Sambuddhassa pātu-bhāvo dullabho lokasmiṃ.|| ||

Tathāgata-p-paveditassa Dhamma-Vinayassa desetā puggalo dullabho lokasmiṃ.|| ||

Tathāgata-p-paveditassa Dhamma-Vinayassa desitassa viññātā puggalo dullabho lokasmiṃ.|| ||

Tathāgata-p-paveditassa Dhamma-Vinayassa desitassa viññatā Dhamm-ā-nu-Dhamma-paṭipanno puggalo dullabho lokasmiṃ.|| ||

Kataññu-katavedī puggalo dullabho lokasmiṃ.|| ||

Imesaṃ kho Licchavī pañcannaṃ ratanānaṃ pātu-bhāvo dullabho lokasmin" ti.|| ||


Contact:
E-mail
Copyright Statement