Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
25. Du-c-carita Vagga

Sutta 241

Du-c-carita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīmavā du-c-carite.|| ||

Katame pañca?|| ||

2. Attā pi attāṇaṃ upavadati,|| ||

anuvicca viññū gArahanti,|| ||

pāpako kitti-saddo abbhu-g-gacchati,|| ||

sammūḷho kālaṃ karoti,|| ||

kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Ime kho bhikkhave pañca ādīnavā du-c-carite.|| ||

 

§

 

3. Pañc'ime bhikkhave ānisaṃsā sucarite.|| ||

Katame pañca?|| ||

4. Attā pi attāṇaṃ na upavadati,|| ||

anuvicca viññū pasaṃ-santi,|| ||

kalyāṇo kitti-saddo abbhu-g-gacchati,|| ||

asa-m-mūḷho kālaṃ karoti,|| ||

kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Ime kho bhikkhave pañca ānisaṃsā sucarite' ti.|| ||


Contact:
E-mail
Copyright Statement