Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
26. Upasampadā Vagga

Suttas 323-327

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[275]

Sutta 323

Sāṭiya-gāhāpako Suttaṃ

[323.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako na sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako na sammannitabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako sammannitabbo.|| ||

Katamehi pañcahi?|| ||

Na chand-ā-gatiṃ gacchati,||
na dos-ā-gatiṃ gacchati,||
na moh-ā-gatiṃ gacchati,||
na bhayāgatiṃ gacchati,||
gahitāgahitaṃ jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako sammannitabbo" ti.|| ||

 


 

Sutta 324

Dutiya Sāṭiya-gāhāpako Suttaṃ

[324.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako sammato na pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako sammato na pesetabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako sammato pesetabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako sammato pesetabbo.|| ||

 


 

Sutta 325

Tatiya Sāṭiya-gāhāpako Suttaṃ

[325.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako bālo veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako bālo veditabbo.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako paṇḍito veditabbo.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako paṇḍito veditabbo.|| ||

 


 

Sutta 326

Catuttha Sāṭiya-gāhāpako Suttaṃ

[326.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako khataṃ upahataṃ attāṇaṃ pariharati.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako akkhata anupahataṃ attāṇaṃ pariharati.|| ||

 


 

Sutta 327

Pañcama Sāṭiya-gāhāpako Suttaṃ

[327.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Pañcahi bhikkhave, dhammehi samannāgato sāṭiya-gāhāpako yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Chandāgatiṃ gacchati,||
dos-ā-gatiṃ gacchati,||
moh-ā-gatiṃ gacchati,||
bhayāgatiṃ gacchati,||
gahitāgahitaṃ na jānāti.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāṭiya-gāhāpako yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||


Contact:
E-mail
Copyright Statement