Anguttara Nikāya
Chakka-Nipata
I. Āhuneyya-Vagga
Sutta 5
Paṭhama Ājānīya Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the Pali Text Society Anguttara-Nikaya edited by Prof. E. Hardy, Ph.D., D.D.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Chahi bhikkhave aŋgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo,||
rañño aŋgane tvava saŋkhaɱ gacchati.|| ||
Katamehi chahi?|| ||
Idha, bhikkhave, rañño bhadro assājānīyo khamo hoti rūpānaɱ,||
khamo saddānaɱ,||
khamo gandhānaɱ,||
khamo rasānaɱ,||
khamo phoṭṭhabbānaɱ,||
vaṇṇasampanno ca hoti.|| ||
Imehi kho bhikkhave chahi aŋgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājahoggo,||
rañño aŋganetvava saŋkhaɱ gacchati.|| ||
Evam eva kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjalikaraṇīyo||
anuttaraɱ puññakkhettaɱ lokassa.|| ||
Katamehi chahi?|| ||
[283] Idha bhikkhave bhikkhu khamo hoti rūpānaɱ,||
khamo saddānaɱ,||
khamo gandhānaɱ,||
khamo rasānaɱ,||
khamo phoṭṭhabbānaɱ,||
khamo dhammānaɱ.|| ||
Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti||
pāhuneyyo||
dakkhiṇeyyo||
añjalikaraṇīyo||
anuttaraɱ puññakkhettaɱ lokassa" ti.|| ||