Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
II: Sārāṇīya-Vagga

Sutta 19

Paṭhama Maraṇa-Sati Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[303]

[1][pts][than] Sāvatthi nidānaṃ|| ||

Ekaṃ samayaṃ Bhagavā nādike viharati Giñjakāvasathe.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

[304] "Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Maraṇa-sati bhikkhave bhāvitā bahulī-katā maha-p-phalā hoti mahā-nisaṃsā amato-gadhā amata-pariyosānā.|| ||

Bhāvetha no tumhe bhikkave maraṇa-satin" ti.|| ||

 

§

 

Evaṃ vutte aññataro bhikkhū Bhagavantaṃ etad avoca:|| ||

"Ahaṃ kho bhante bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṃ bhante evaṃ hoti:|| ||

'Aho vatāhaṃ rattin-divaṃ jīveyyaṃ,||
Bhagavato sāsanaṃ manasi kareyyaṃ,||
bahuṃ vata me kataṃ assā' ti.|| ||

Evaṃ kho ahaṃ bhante bhāvemi maraṇa-satin" ti.|| ||

Aññataro pi kho bhikkhu Bhagavantaṃ etad avoca:|| ||

"Aham pi kho bhante bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṃ bhante evaṃ hoti:|| ||

'Aho vatāhaṃ divasaṃ jiveyyaṃ Bhagavato sāsanaṃ manasi kareyyaṃ,||
bahuṃ vata me kataṃ assā' ti.|| ||

Evaṃ kho ahaṃ bhante bhāvemi maraṇa-satin" ti.|| ||

Aññataro pi kho bhikkhu Bhagavantaṃ etad avoca.|| ||

"Aham pi kho bhante bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathampana tvaṃ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṃ bhante evaṃ hoti:|| ||

'Aho vatāhaṃ tad'antaraṃ jiveyyaṃ yad'antaraṃ eka-piṇḍa-pātaṃ bhuñjāmi,||
Bhagavato sāsanaṃ manasi kareyyaṃ,||
bahuṃ vata me kataṃ assā' ti.|| ||

Evaṃ kho ahaṃ bhante bhāvemi maraṇa-satin" ti.|| ||

Aññataro pi kho bhikkhu Bhagavantaṃ etad avoca:|| ||

"Aham pi kho bhante bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṃ bhante evaṃ hoti:|| ||

'Aho vatāhaṃ tad'antaraṃ jiveyyaṃ,||
yad'antaraṃ cattāro pañca ālope saṅkh-ā-ditvā ajjh'oharāmi,||
Bhagavato sāsanaṃ manasi kareyyaṃ,||
bahuṃ vata me kataṃ assā' ti.|| ||

Evaṃ kho ahaṃ bhante bhāvemi maraṇa-satin" ti.|| ||

Aññataro pi kho bhikkhu Bhagavantaṃ etad avoca:|| ||

"Aham pi kho bhante bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṃ bhante evaṃ hoti:|| ||

'Aho vatāhaṃ tad'antaraṃ jiveyyaṃ,||
yad'antaraṃ ekaṃ ālopaṃ saṅkh-ā-ditvā ajjh'oharāmi,||
Bhagavato sāsanaṃ manasi kareyyaṃ,||
bahuṃ [305] vata me kataṃ assā' ti.|| ||

evaṃ kho ahaṃ bhante bhāvemi maraṇa-satin" ti.|| ||

Aññataro pi kho bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ahaṃ pi kho bhante bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṃ bhante evaṃ hoti:|| ||

'Aho vatāhaṃ tad'antaraṃ jīveyyaṃ,||
yad'antaraṃ assasitvā vā passasāmi,||
passasitvā vā assasāmi.||
Bhagavato sāsanaṃ manasi kareyyaṃ,||
bahuṃ vata me kataṃ assā' ti.|| ||

Evaṃ kho ahaṃ bhante bhāvemi maraṇa-satin" ti.|| ||

Evaṃ vutte Bhagavā te bhikkhū etad avoca:|| ||

"Yo c'āyaṃ bhikkhave bhikkhū evaṃ maraṇa-satiṃ bhāveti:|| ||

'Aho vatāhaṃ rattin-divaṃ jīveyyaṃ,||
Bhagavato sāsanaṃ manasi kareyyaṃ,||
bahuṃ vata me kataṃ assā' ti.|| ||

Yo c'āyaṃ bhikkhave bhikkhu evaṃ maraṇa-satiṃ bhāveti:|| ||

'Aho vatāhaṃ divasaṃ jiveyyaṃ,||
Bhagavato sāsanaṃ manasi kareyyaṃ,||
bahuṃ vata me kataṃ assā' ti.|| ||

Yo c'āyaṃ bhikkhave bhikkhū evaṃ maraṇa-satiṃ bhāveti:|| ||

'Aho vatāhaṃ tad'antaraṃ jiveyyaṃ,||
yad'antaraṃ ekaṃ piṇḍa-pātaṃ bhuñjāmi,||
Bhagavato sāsanaṃ manasi kareyyaṃ,||
bahuṃ vata me kataṃ assā' ti.|| ||

Yo c'āyaṃ bhikkhave bhikkhū evaṃ maraṇa-satiṃ bhāveti:|| ||

'Aho vatāhaṃ tad'antaraṃ jiveyyaṃ,||
yad'antaraṃ cattāro pañca ālope saṅkh-ā-ditvā ajjh'oharāmi,||
Bhagavato sāsanaṃ manasi kareyyaṃ,||
bahuṃ vata me kataṃ assā' ti.|| ||

[306] Ime vuccanti bhikkhave bhikkhū pamattā viharanti,||
dandhaṃ maraṇa satiṃ bhāventi āsavānaṃ khayāya.|| ||

Yo c'āyaṃ bhikkhave bhikkhū evaṃ maraṇa-satiṃ bhāveti:||| ||

'Aho vatāhaṃ tad'antaraṃ jiveyyaṃ,||
yad'antaraṃ ekaṃ ālopaṃ ajjh'oharāmi,||
Bhagavato sāsanaṃ manasi kareyyaṃ,||
bahuṃ vata me kataṃ assā" ti.|| ||

Yo c'āyaṃ bhikkhave bhikkhū evaṃ maraṇa-satiṃ bhāveti:|| ||

'Aho vatāhaṃ tad'antaraṃ jiveyyaṃ,||
yad'antaraṃ assasitvā vā passasāmi||
passasitvā vā assasāmi,||
Bhagavato sāsanaṃ manasi kareyyaṃ,||
bahuṃ vata me kataṃ assā' ti.|| ||

Ime vuccanti bhikkhave bhikkhū:|| ||

Appamattā viharanti,||
tikkhaṃ maraṇa-satiṃ bhāventi||
āsavānaṃ khayāya.|| ||

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:|| ||

'Appamattā viharissāma,||
tikkhaṃ maraṇa-satiṃ bhāvessāma āsavānaṃ khayāyā' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement