Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga

Sutta 27

Paṭhama Samaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[317]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Kati nu kho bhante samayā mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ?|| ||

2. Cha yime bhikkhu samayā mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

Katame cha?|| ||

3. Idha bhikkhu yasmiṃ samaye bhikkhu kāma-rāga-pariyuṭṭhitena cetasā viharati,||
kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
tasmiṃ samaye mano-bhāvanīyo bhikkhū upasaṅkamitvā evam assa vacanīyo:|| ||

'Ahaṃ kho āvuso kāma-rāga-pariyuṭṭhitena cetasā viharāmi||
kāma-rāga-paretena,||
uppannassa [318] ca kāma-rāgassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā kāma-rāgassa pahānāya dhammaṃ desetū' ti.|| ||

Tassa mano-bhāvanīyo bhikkhu kāma-rāgassa pahānāya dhammaṃ deseti.|| ||

Ayaṃ bhikkhu paṭhamo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

4. Puna ca paraṃ bhikkhū, yasmiṃ samaye bhikkhu vyāpāda-pariyuṭṭhitena cetasā viharati,||
vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
tasmiṃ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

'Ahaṃ kho āvuso vyāpāda-pariyuṭṭhitena cetasā viharāmi||
vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā vyāpādassa pahānāya dhammaṃ desetū' tī.|| ||

Tassa mano-bhāvanīyo bhikkhū vyāpādassa pahānāya dhammaṃ deseti.|| ||

Ayaṃ bhikkhu dutiyo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

5. Puna ca paraṃ bhikkhu, yasmiṃ samaye bhikkhu thina-middha-pariyuṭṭhitena cetasā viharati||
thina-middha-paretena,||
uppannassa ca thīna-middhassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
tasmiṃ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

'Ahaṃ kho āvuso thīna-middha-pariyuṭṭhitena cetasā viharāmi||
thīna-middha-paretena||
uppanassa ca thīna-middhassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā thīna-middhassa pahānāya dhammaṃ desetū' ti.|| ||

Tassa mano-bhāvanīyo bhikkhu thīna-middhassa pahānāya dhammaṃ deseti.|| ||

Ayaṃ bhikakhū tatiyo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

6. Puna ca paraṃ bhikkhu, yasmiṃ samaye bhikkhu uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
uddhacca-kukkucca-paretena,||
uppannassa ca uddhacca-kukkucassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
tasmiṃ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

'Ahaṃ kho āvuso uddhacca-kukkucca-pariyuṭṭhitena cetasā viharāmi||
uddhacca-kukkucca-paretena||
uppanassa ca [319] uddhacca-kukkuccassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā uddhacca-kukkuccassa pahānāya dhammaṃ desetū' ti.|| ||

Tassa mano-bhāvanīyo bhikkhu uddhacca-kukkuccassa pahānāya dhammaṃ deseti.|| ||

Ayaṃ bhikakhū catuttho samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

7. Puna ca paraṃ bhikkhu, yasmiṃ samaye bhikkhu vicikicchā-pariyuṭṭhitena cetasā viharati,||
vicikicchā-paretena,||
uuppannāya ca vicikicchāya nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti,||
tasmiṃ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

'Ahaṃ kho āvuso vicikicchā-pariyuṭṭhitena cetasā viharāmi, vicikicchā-paretena||
uppannāya ca vicikicchāya nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāmi.|| ||

Sādhu vata me āyasmā vicikicchāya pahānāya dhammaṃ desetū' ti.|| ||

Tassa mano-bhāvanīyo bhikkhū vicikicchāya pahānāya dhammaṃ deseti.|| ||

Ayaṃ bhikkhu pañcamo samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

8. Puna ca paraṃ bhikkhu, yasmiṃ samaye bhikkhu yan nimittaṃ āgamma yaṃ nimittaṃ mana-sikaroto anantarā āsavānaṃ khayo hoti,||
taṃ nimittaṃ na jānāti,||
na passati,||
tasmiṃ samaye mano-bhāvanīyo bhikkhu upasaṅkamitvā evam assa vacanīyo:|| ||

'Ahaṃ kho āvuso yaṃ nimittaṃ āgamma yaṃ nimittaṃ mana-sikaroto anantarā āsavānaṃ khayo hoti,||
taṃ nimittaṃ na jānāmi,||
na passāmi.|| ||

Sādhu vata me āyasmā āsavānaṃ khayāya dhammaṃ desetū' ti.|| ||

Tassa mano-bhāvanīyo bhikkhu āsavānaṃ khayāya dhammaṃ deseti.|| ||

Ayaṃ bhikakhu chaṭṭho samayo mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamituṃ.|| ||

Ime kho bhikkhu cha samayā mano-bhāvanīyassa bhikkhuno dassanāya upasaṅkamitun" ti.|| ||

 


Contact:
E-mail
Copyright Statement