Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
III: Anuttariya-Vagga

Sutta 29

Udāyi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[322]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho Bhagavā āyasmantaṃ Udāyiṃ āmantesi:|| ||

"Kati nu kho Udāyi, anussati-ṭ-ṭhānān" ti?|| ||

Evaṃ vutte āyasmā Udāyi tuṇhī ahosi.|| ||

Dutiyam pi kho Bhagavā āyasmantaṃ Udāyiṃ āmantesi:|| ||

"Kati nu kho Udāyi, anussati-ṭ-ṭhānānī" ti?|| ||

Dutiyam pi kho āyasmā Udāyi tuṇhī ahosi.|| ||

Tatiyam pi kho Bhagavā āyasmantaṃ Udāyiṃ āmantesi:|| ||

"Kati nu kho Udāyi, anussati-ṭ-ṭhānānī" ti?|| ||

Tatiyam pi kho āyasmā Udāyi tuṇhī ahosi.|| ||

Atha kho āyasmā Ānando āyasmantaṃ Udāyiṃ etad avoca:|| ||

"Satthā taṃ āvuso Udāyi, āmantetī" ti.|| ||

"Suṇomahaṃ āvuso Ānanda, Bhagavato.|| ||

[323] "Idha bhante bhikkhu aneka-vihitaṃ pubbe-nivāsaṃ anussarati, seyyath'īdaṃ:||
ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo||
dasa pi jātiyo vīsam pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi||
aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe:|| ||

'Amutrāsiṃ evaṃ nāmo evaṃ gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussareyyan" ti.|| ||

Atha kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi:|| ||

"Aññāsiṃ kho ahaṃ Ānanda,||
'n'evāyaṃ Udāyi mogha-puriso adhīcittam anuyutto viharatī' ti.|| ||

Kati nū kho Ānanda, anussati-ṭ-ṭhānānī" ti?|| ||

"Pañca bhante anussati-ṭ-ṭhānāni.|| ||

Katamāni pañca?|| ||

2. Idha bhante, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Citakka vicārānaṃ vupasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Pitiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā ācikkhanti||
'upekkhako satimā sukha-vihāri' ti,||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Idaṃ bhante anussati-ṭ-ṭhānaṃ||
evaṃ bhāvitaṃ||
evaṃ bahūlīkataṃ||
diṭṭha-dhamma-sukha-vihārāya saṃvaṭṭati.|| ||

3. Puna ca paraṃ bhante,||
bhikkhu āloka-saññaṃ mana-sikaroti,||
divā-saññaṃ adhiṭṭhāti.|| ||

Yathā divā||
tathā rattiṃ,||
yathā rattiṃ||
tathā divā.|| ||

Iti vivaṭena cetasā apariyonaddhena sa-p-pabhāsaṃ citataṃ bhāveti.|| ||

Idaṃ bhante anussati-ṭ-ṭhānaṃ||
evaṃ bhāvitaṃ||
evaṃ bahulī-kataṃ||
ñāṇa-dassana paṭilābhāya saṃvaṭṭati.|| ||

4. Puna ca paraṃ bhante,||
bhikkhu imam eva kāyaṃ uddhaṃ pādatalā adho-kesa-matthakā taca-pariyantaṃ pūraṃ n-ā-nappakārassa asucino pacc'avekkhati:|| ||

'Atthi imasmiṃ kāye kesā,||
lomā,||
nakhā,||
dantā,||
taco,||
maṃsaṃ,||
nahāru,||
aṭṭhī,||
aṭṭhimiñjaṃ,||
vakkaṃ,||
hadayaṃ,||
yakanaṃ,||
kilomakaṃ,||
pihakaṃ,||
pa-p-phāsaṃ,||
antaṃ,||
antaguṇaṃ,||
udariyaṃ,||
karīsaṃ,||
pittaṃ,||
semhaṃ,||
pubbo,||
lohitaṃ,||
sedo,||
medo,||
assu,||
vasā,||
kheḷo,||
siṅghānikā,||
lasikā,||
muttan' ti.|| ||

Idaṃ bhante anussati-ṭ-ṭhānaṃ,||
evaṃ bhāvitaṃ,||
evaṃ bahūlikataṃ,||
kāma-rāgassa pahānāya saṃvaṭṭati.|| ||

5. Puna ca paraṃ bhante bhikkhu seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ [324] vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ.|| ||

So imam eva kāyaṃ evaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo evaṃ dhammo evaṃ bhāvī etaṃ anatīto' ti.|| ||

Seyyathā pi vā pana passeyya sarīraṃ sivathikāya chaḍḍitaṃ kākehi vā||
khajja-mānaṃ kulalehi vā||
khajja-mānaṃ gijjhehi vā||
khajja-mānaṃ suvānehi vā||
khajja-mānaṃ sigālehi vā||
khajja-mānaṃ vividhehi vā||
pāṇakajātehi khajja-mānaṃ.|| ||

So imam eva kāyaṃ evaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo evaṃ dhammo evaṃ bhāvī etaṃ anatīto' ti.|| ||

Seyyathā pi vā pana passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ aṭṭhisaṅkhalikaṃ samaṃsa-lohitaṃ nahāru-sambandhaṃ.|| ||

So imam eva kāyaṃ evaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo evaṃ dhammo evaṃ bhāvī etaṃ anatīto' ti.|| ||

Seyyathā pi vā pana passeyya sarīraṃ sivathikāya chaḍḍitaṃ atthika-saṅkhalikaṃ nimmaṃsa-lohita makkhittaṃ nahāru-sambandhaṃ.|| ||

So imam eva kāyaṃ evaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo evaṃ dhammo evaṃ bhāvī etaṃ anatīto' ti.|| ||

Seyyathā pi vā pana passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ aṭṭhīkasaṅkhalikaṃ apagata-maṃsa-lohitaṃ nahāru-sambandhaṃ.|| ||

So imam eva kāyaṃ evaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo evaṃ dhammo evaṃ bhāvī etaṃ anatīto' ti.|| ||

Seyyatā pi vā pana passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhitāni apagata-sambandhāni disā vidisāsu vikkhittāni:||
aññena hatthatthikaṃ||
aññena pāda-ṭ-ṭhikaṃ||
aññena jaṅghatthikaṃ||
aññena uratthikaṃ||
aññena kaṭa-ṭ-ṭhikaṃ pi-ṭ-ṭhikaṇṭakaṃ||
aññena sīsakaṭāhaṃ.|| ||

So imam eva kāyaṃ evaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo evaṃ dhammo evaṃ bhāvī etaṃ anatīto' ti.|| ||

Seyyathā pi vā pana passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ,||
aṭṭhikāni setāni saṅkhavaṇṇupanihāni.|| ||

So imam eva kāyaṃ evaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo evaṃ dhammo evaṃ bhāvī etaṃ anatīto' ti.|| ||

Seyyathā pi vā pana passeyya sarīraṃ sīvathi-kāya chaḍicitaṃ aṭṭhikāni puñjakitāni.|| ||

So imam eva kāyaṃ evaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo evaṃ dhammo evaṃ bhāvī etaṃ anatīto' ti.|| ||

Seyyathā pi vā pana passeyya sarīraṃ sivathikāya chaḍcitaṃ,||
aṭṭhikāni tero-vassikāni pūtīti cuṇṇaka-jātāni.|| ||

So imam eva kāyaṃ evaṃ upasaṃharati:|| ||

[325] 'Ayam pi kho kāyo evaṃ dhammo evaṃ bhāvī etaṃ anatīto' ti.|| ||

Idam bhante anussati-ṭ-ṭhānaṃ||
evaṃ bhāvitaṃ||
evaṃ bahulī-kataṃ||
asmimāna samūgghātāya saṃvaṭṭatī.|| ||

6. Puna ca paraṃ bhante bhikkhu sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ atthaṅ-gamā||
adukkhaṃ asukaṃ upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Idaṃ bhante anussati-ṭ-ṭhānaṃ||
evaṃ bhāvitaṃ||
evaṃ bahulī-kataṃ||
aneka-dhātu paṭivedhāya saṃvaṭṭatī.|| ||

Imāni kho bhante pañca anussati-ṭ-ṭhānānīti.|| ||

7. Sādhu sādhu Ānanda.|| ||

Tena hi tvaṃ Ānanda idam pi chaṭṭhaṃ anussati-ṭ-ṭhānaṃ dhārehi:|| ||

Idh'Ānanda bhikkhu sato'va abhi-k-kamati,||
sato'va paṭikkamati,||
sato'va tiṭṭhati,||
sato'va nisīdati,||
sato'va seyyaṃ kappeti,||
sato'va kammaṃ adhiṭṭhāti.|| ||

Idaṃ Ānanda anussati-ṭ-ṭhānaṃ||
evaṃ bhāvitaṃ||
evaṃ bahulī-kataṃ||
sati-sampajaññāya saṃvaṭṭatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement