Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka-Nipāta
IV: Devatā-Vagga

Sutta 31

Sekha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[329]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha yime bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||

Katame cha?|| ||

[330] Kamm'ārāmatā,||
bhass-ā-rāmatā,||
nidd-ā-rāmatā,||
saṅgaṇ'ik-ā-rāmatā,||
indriyesu agutta-dvāratā,||
bhojane amatt'aññutā.|| ||

Ime kho bhikkhave cha dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||

 


 

Cha yime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭanti.|| ||

Katame cha?|| ||

Na kamm-ā-rāmatā,||
na bhass-ā-rāmatā||
na nidd-ā-rāmatā,||
na saṅgaṇ'ik-ā-rāmatā,||
indriyesu gutta-dvāratā,||
bhojane matt'aññutā.|| ||

Ime kho bhikkave cha dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭanti" ti.|| ||

 


Contact:
E-mail
Copyright Statement