Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga

Sutta 53

Appamāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[364]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro brahmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Atthi nu kho bho Gotama eko dhammo||
bhāvito bahulī-kato||
yo ubho atthe samadhi-g-gayha tiṭṭhati:||
diṭṭha-dhammikañ c'eva atthaṃ,||
yo ca attho samparāyiko" ti?|| ||

"Atthi kho brāhmaṇa, eko dhammo||
bhāvito bahulī-kato||
yo ubho atthe samadhi-g-gayha tiṭṭhati:||
diṭṭha-dhammikañ c'eva atthaṃ||
yo ca attho samparāyiko" ti.|| ||

Katamo pana bho Gotama eko dhammo||
bhāvito bahulī-kato||
yo ubho atthe samadhi-g-gayha tiṭṭhati:||
diṭṭha-dhammikañ c'eva atthaṃ||
yo ca attho samparāyiko" ti?|| ||

3. Appamādo kho brāhmaṇa, eko dhammo||
bhāvito bahulī-kato||
yo ubho atthe samadhi-g-gayha tiṭṭhati:||
diṭṭha-dhammikañ c'eva atthaṃ||
yo ca attho samparāyiko.|| ||

Seyyathā pi brāhmaṇa,||
yāni kānici jaṅgamānaṃ pāṇānaṃ pada-jātāni,||
sabbāni tāni hatthi-pade samodhānaṃ gacchanti,||
hatthi-padaṃ tesaṃ aggam akkhāyati,||
yad idaṃ mahattena.|| ||

Evam eva kho brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṃ,||
yo ca attho samparāyiko.|| ||

Seyyathā pi brāhmaṇa,||
kūṭā-gārassa yā kāci gopānasiyo,||
sabbā tā kūṭa-ṅ-gamā kūṭa-ninnā kūṭa-samo-saraṇā,||
kūṭaṃ tāsaṃ aggam akkhāyati.|| ||

Evam eva kho [365] brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṃ,||
yo ca attho samparāyiko.|| ||

Seyyathā pi brāhmaṇa,||
babbajalāyako babbajaṃ lāyitvā agge gahetvā odhunāti,||
nidadhunāti,||
nicchādeti.|| ||

Evam eva kho brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṃ,||
yo ca attho samparāyiko.|| ||

Seyyathā pi brāhmaṇa,||
amba-piṇḍiyā vaṇṭa-c-chinnāya yāni kānici ambāni vaṇṭ'ūpanibandhanāni,||
sabbāni tāni tadan-vayāni bhavanti.|| ||

Evam eva kho brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṃ,||
yo ca attho samparāyiko.|| ||

Seyyathā pi brāhmaṇa,||
ye keci kuḍḍa-rājāno,||
sabbe te rañño cakka-vattissa anuyuttā bhavanti,||
rājā tesaṃ cakka-vatti aggam akkhāyati.|| ||

Evam eva kho brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṃ,||
yo ca attho samparāyiko.|| ||

Seyyathā pi brāhmaṇa,||
yā kāci tāraka-rūpānaṃ pabhā,||
sabbā tā candassa pabhāya kalaṃ nāgghanti soḷasiṃ,||
canda-p-pabhā tāsaṃ aggam akkhāyati.|| ||

Evam eva kho brāhmaṇa||
appamādo eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṃ,||
yo ca attho samparāyiko.|| ||

Ayaṃ kho brāhamaṇa, eko dhammo||
bhāvito bahulī-kato||
ubho atthe samadhi-g-gayha tiṭṭhati||
diṭṭha-dhammikañ c'eva atthaṃ,||
yo cattho samparāyiko" ti.|| ||

Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama||
nikkajjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
cakkhūmanto rūpānidakkhn ti.|| ||

Evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement