Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga

Sutta 65

Anāgāmi-Phala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[421]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo Anāgāmi-phalaṃ sacchi-kātuṃ.|| ||

Katame cha?|| ||

A-s-saddhiyaṃ,||
ahirikaṃ,||
anottappaṃ,||
kosajjaṃ,||
muṭṭha-saccaṃ,||
duppaññataṃ.|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo Anāgāmi-phalaṃ sacchi-kātuṃ.|| ||

 


 

Cha bhikkhave dhamme pahāya bhabbo Anāgāmi-phalaṃ sacchi-kātuṃ.|| ||

Katame cha?|| ||

A-s-saddhiyaṃ,||
ahirikaṃ,||
anottappaṃ,||
kosajjaṃ,||
muṭṭha-saccaṃ,||
duppaññataṃ.|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo Anāgāmi-phalaṃ sacchi-kātun" ti.|| ||

 


Contact:
E-mail
Copyright Statement