Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga

Sutta 72

Bala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[427]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave dhammehi samannāgato bhikkhū abhabbo samādhismiṃ balataṃ pāpūṇītuṃ.|| ||

Katamehi chahi?|| ||

3. Idha, bhikkhave, bhikkhū na samādhissa samāpatti-kusalo hoti,||
na samādhissa ṭhiti-kusalo hoti,||
na samādhissa vuṭṭhāna-kusalo hoti,||
asakkaccakārī ca hoti,||
asātaccakārī ca.||
asappāyakārī ca.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu abhabbo samādhismi balataṃ pāpuṇītuṃ.|| ||

 

§

 

Chahi bhikkhave dhammehi samannāgato bhikkhu bhabbo samādhismiṃ balataṃ pāpuṇītuṃ.|| ||

Katamehi chahi?|| ||

[428] Idha, bhikkhave, bhikkhū samādhissa samāpatti-kusalo hoti,||
samādhissa ṭhiti-kusalo hoti,||
samādhissa vuṭṭhāna-kusalo hoti,||
sakkaccakārī ca hoti,||
sātaccakārī ca,||
sappāyakārī ca.|| ||

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū bhabbo samādhismiṃ balataṃ pāpuṇītun ti.|| ||

 


Contact:
E-mail
Copyright Statement