Aŋguttara Nikāya
Chakkanipata
VIII. Arahatta Vagga
Sutta 77
Uttarī-Manussa-Dhamma Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the Pali Text Society Anguttara-Nikaya edited by Prof. E. Hardy, Ph.D., D.D.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha bhikkhave dhamme appahāya abhabbo uttarīmanussadhammā alamariyañāṇadassanavisesaɱ sacchikātuɱ.|| ||
Katame cha?|| ||
Mūṭaṭhasaccaɱ,||
asampajaññaɱ,||
indriyesu aguttadvārataɱ,||
bhojane amattaññutaɱ,||
kuhanaɱ,||
lapanaɱ.|| ||
Ime kho bhikkhave cha dhamme appahāya abhabbo uttarīmanussadhammā alamariyañāṇadassanavisesaɱ sacchikātuɱ.|| ||
Cha bhikkhave dhamme pahāya bhabbo uttarīmanussadhammā1 alamariya ñāṇādassanavisesaɱ sacchikātuɱ.|| ||
Katame cha?|| ||
Mūṭaṭhasaccaɱ,||
asampajaññaɱ,||
indriyesu aguttadvārataɱ,||
bhojane amattaññutaɱ,||
kuhanaɱ,||
lapanaɱ.|| ||
Ime kho bhikkhave cha dhamme pahāya bhabbo uttarīmanussadhammā alamariyañāṇadassanavisesaɱ sacchakātunti.|| ||