Aŋguttara Nikāya
Chakkanipata
X. Ānisaɱsa Vagga
Suttas 102-104
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the Pali Text Society Anguttara-Nikaya edited by Prof. E. Hardy, Ph.D., D.D.
Sutta 102
Ānisaɱsa Suttaɱ
[102.1][pts][than]Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha bhikkhave ānisaɱse sampassamānena alam eva bhikkhunā sabbasankhāresu anodhiɱ karitvā aniccasaññaɱ upaṭṭhāpetuɱ.|| ||
Katame cha?|| ||
Sabbasankhārā ca me anavaṭṭhitato khāyissanti,||
sabbaloke ca me mano nābhiramissati,||
sabbalokā ca me mano vuṭṭhahi'ssati.|| ||
Nibbānapoṇaɱ ca me mānasaɱ bhavissati,||
saɱyojanā ca me pahāṇaɱ gacchanti,||
paramena ca sāmaññena samannāgato bhavissatī ti.|| ||
Ime kho bhikkhave cha ānisaɱse sampassamānena alam eva bhikkhunā sabbasankhāresu anodhiɱ karitvā aniccasaññaɱ upaṭṭhāpetun ti.|| ||
§
Sutta 103
Ukkhittāsika Suttaɱ
[103.1][pts][than]Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha bhikkhave ānisaɱse sampassamānena alam eva bhikkhūnā sabbasankhāresu anodhiɱ karitvā dukkhasaññaɱ upaṭṭhāpetuɱ.|| ||
Katame cha?|| ||
Sabbasankhāresu ca me nibbidasaññā paccupaṭṭhitā bhavissati seyyathā pi ukkhittāsike vadhake.|| ||
Sabbalokā ca me mano vuṭṭhahi'ssati.|| ||
Nibbāne ca santadassāvī bhavissāmi.|| ||
Anusayā ca me samugghātaɱ gacchanti.|| ||
Kiccakārī ca bhavissāmi.|| ||
Satthā ca me pariciṇṇo bhavissati mettāvatāyātī.|| ||
Ime kho bhikkhave cha ānisaɱse sampassamānena alam eva bhikkhunā sabbasankhāresu anodhiɱ karitvā dukkhasaññaɱ upaṭṭhāpetunti.
§
Sutta 104
Atammaya Suttaɱ
[104.1][pts][than]Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha bhikkhave ānisaɱse sampassamānena alam eva bhikkhunā sabbasankhāresu anodhiɱ karitvā anattasaññaɱ upaṭṭhāpetuɱ|| ||
Katame cha?|| ||
Sabbaloke ca atammayo bhavissāmi.|| ||
Ahaŋkārā ca me uparujjhi'ssanti.|| ||
Mamaŋkārā ca me uparujjhi'ssanti.|| ||
Asādhāraṇena ca ñāṇena samannāgato bhavissāmi.|| ||
Hetuca me sudiṭṭho bhavissati,||
hetusamuppannā ca dhammā.|| ||
Ime kho bhikkhave cha ānisaɱse sampassamānena alam eva bhikkhunā sabbasankhāresu anodhiɱ karitvā anattasaññaɱ upaṭṭhāpetunti.|| ||