Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Dhana Vaggo

Sutta 5

Saṅchitta Dhana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[4]

[1][pts][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Satt'imāni bhikkhave, dhanāni.|| ||

Katamāni satta?|| ||

Saddhā-dhanaṃ,||
sīla-dhanaṃ,||
hiri-dhanaṃ,||
ottappa-dhanaṃ,||
suta-dhanaṃ,||
cāga-dhanaṃ,||
paññā-dhanaṃ.|| ||

[5] Imāni kho bhikkhave, satta dhanānī' ti.|| ||

 


 

Saddhā-dhanaṃ sīla-dhanaṃ hiri ottappiyaṃ dhanaṃ||
Suta-dhanaṃ ca cāgo ca paññā ve sattamaṃ dhanaṃ.||
Yassa ete dhanā atthi itthiyā purisassa vā,||
Adāḷiddo ti taṃ āhu, amoghaṃ tassa jīvitaṃ.||
Tasmā saddhañ ca sīlañ ca, pasādaṃ Dhamma-dassanaṃ||
Anuyuñjetha medhāvī saraṃ Buddhāna-sāsanaṃ' ti.|| ||

 


Contact:
E-mail
Copyright Statement